________________
चंद्रिकासमेतः
१४७ रंसूक्ष्मपद्या'इत्यादितुषुप्रस्तुतस्यकस्यचिद्धर्मिणःस्ववाचकेना निर्दिष्टत्वादतिशयोक्तिरेवैतेनगतजलसेतुबंधवर्णनादिष्वस म्बन्धेसंबंधातिशयोक्तिरस्त्वितिशंकापिनिरस्ता । तथासति कस्त्वंभोःकथयामीत्यादावपितत्प्रसंगात्सारूप्यनिबंधनप्रस्तु तवाक्यार्थावगतिरूपविच्छित्तिविशेषालंकारांतरकल्पनंखि हापितुल्यं । तस्मात्सर्वालंकारविलक्षणमिदंललितं । यथा वा ॥ क्वसूर्यप्रभवोवंशःक्वचाल्पविषयामतिः ॥ तितीपुर्दुस्तरं मोहादुडुपेनास्मिसागरं ॥ अत्रापिनिदर्शनाभ्रांतिर्नकार्या । अल्पविषययामत्यासूर्यवंशंवर्णयितुमिच्छुरहमितिप्रस्तुत त्तांतानुपन्यासात्तत्प्रतिबिंबभूतस्यउडुपेनसागरंतितीर्घरस्मी त्यप्रस्तुतवृत्तांतस्यवर्णनेनादौविषमालंकारविन्यसनेनचकेव
लंतत्रतात्पर्यस्यगम्यमानत्वात् ॥कस्यचिनेत्रद्वंद्वादेः । स्ववाचकेननेत्रादिपदेन । अनिर्दिष्टवादप्रतिपादितत्वात् । अतिशयोक्तिरस्तीति । अतिशयोक्तिरेवास्तीत्यर्थः। तत्प्रसंगात्संबोध्यखोच्चारयि तृत्वयोरसंबंधेपिसंबंधवर्णनादतिशयोक्तिमात्रप्रसंगात् । अलंकारांतरंकस्वमिसादाव प्रस्तुतप्रशंसाप्रकृतेतुललितमिति । तत्पतिविबेति । प्रस्तुतार्थप्रतिबिंबरूपस्याप्र स्तुतार्थस्येसर्थः । आदौपूर्वार्दै । विषमेति । खमतिसूर्यवंशयोरसंताननुरूपखरूपे सर्थः । तात्पर्यस्यताहशमतिकरणकसूर्यवंशवर्णनेच्छाभिप्रायस्य ॥
यथावा ॥ अनायिदेशःकतमस्त्वयाद्यवसंतमुक्तस्यदशांव नस्यात्वदाप्तसंकेततयाकृतार्थाश्राव्यापिनानेनजनेनसंज्ञा।। अत्रकतमोदेशस्त्वयापरित्यक्त इतिप्रस्तुतार्थमनुपन्यस्यवसं तमुक्तस्यवनस्यदशामनायीतितत्प्रतिबिंबभूतार्थमात्रोपन्या
साल्ललितालंकारः॥ १२७॥ अनायीति । नलंपतिदमयंसाउक्तिः। हेनलअद्यलयाकतमोदेशोषसंतमुक्तस्यवनस्य दशामनायिमापितः। खयिप्राप्तसंकेततयाकृतार्थासंज्ञानामाप्यनेनमल्लक्षणेनजनेननश्रा व्यानश्रवणाऱ्याअपितुश्राव्यैवेति । अत्रचतादृशवनदशारूपस्याप्रस्तुतार्थस्यप्रस्तुतेदे शेकथनात्मस्तुतवृत्तांतस्योक्तरूपस्यप्रतीतिः। नचात्रवारणेद्रलीलामितिवत्पदार्थनि दर्शनायुक्तेतिवाच्यं । तत्रपूर्वर्धिनप्रकृतवृत्तांतोपादानेनसादृश्यपर्यवसानरूपनिदर्शना सखेप्यत्रतदनुपादानेनतब्यंग्यताप्रयुक्तविच्छित्तिविशेषवत्वेनललितालंकारस्यैवोचित