SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४८ कुवलयानंद यात् । एतेनदशापदलक्षितनि:श्रीकत्वरूपकार्यद्वारेणकारणस्यराजकर्दकत्यागकर्मन स्याभिधानात्पर्यायोक्तमित्यपिनिरस्तं उपधेयसंकरेप्युपाधेरसंकराचेतिसंक्षेपः॥२७॥ इसलंकारचंद्रिकायांललितप्रकरणम् ॥ उत्कंठितार्थसंसिद्धिविनायत्नप्रहर्षणं ॥ तामे वध्यायतेतस्मैनिसृष्टासैवदूतिका ॥ १२८॥ उत्कंठाइच्छाविशेषः। सबैद्रियसुखास्वादोयत्रास्तीत्यभिमन्य ते॥तत्प्राप्तीच्छांससंकल्पामुत्कंठांकवयोविदुः'इत्युक्तलक्षणा त्तद्विषयस्यार्थस्यतदुपायसंपादनयत्नंविनासिद्धिःप्रहर्षणं ।उ दाहरणस्पष्टं । यथावा ॥ मेघेर्मेदुरमबरंवनभुवःश्यामास्तमा लदुमैर्नक्तंभीरुरयंत्वमेवतदिमंराधेगृहप्रापय ॥ इत्यनंदनिदे शतश्चलितयोःप्रत्यध्वकुंजद्रुमंराधामाधवयोर्जयंतियमुनाकू लेरह केलयः॥ अत्रराधामाधवयोःपरस्परमुत्कंठितत्वंप्रसिद्ध तरमग्रेचग्रंथकारेणनिबद्धमित्यत्रोदाहरणेलक्षणानुगतिः१२८॥ तामेवेति।दूतिकामेवेसर्थः। निसष्टाप्रेषिता । ससंकल्पांमनोरथसहिता। मेधैरिति । दुरंतुंदिलं नक्तंरात्रिरस्तीतिशेषः । नंदनिदेशतोनंदस्याज्ञावशात् । प्रत्यध्वकुंजदुम मध्वसंबंधिकुंजनुमंद्रुमंप्रति । ग्रंथकारेणगीतगोविंदकृता ॥ १२८ ॥ वाञ्छितादधिकार्थस्यसंसिद्धिश्चप्रहर्षणं ॥ दी पमुद्योजयेद्यावत्तावदभ्युदितोरविः॥ १२९॥ स्पष्टं। यथावा ॥चातकस्त्रिचतुरान्पयःकणान्याचतेजलधरं पिपासया।सोपिपूरयतिविश्वमंभसाहंतहतमहतामुदारता१२९ चातकइति । यत्तुचातकस्यत्रिचतुरकणमात्रार्थितयाजलदकर्तृणांभसाविश्वपूर णेनहर्षाधिक्याभावादयुक्तमुदाहरणमितितत्तुच्छं । हेलसिद्धः । नहिक्षुदुपशमायत पर्याप्तानमात्रार्थिनस्तदधिकाबलाभेहर्षाधिक्यंनास्तीतिवक्तुं शक्यते । तदानीमुपयो गाभावेपिखस्यैवकालांतरेतदुपयोगसत्त्वात् । नचचातकस्यजलसंग्रहानुपयोगाद्वैष म्यंशंकनीयं । चातकवृत्तांतस्याप्रस्तुततयातचंगेप्रस्तुतदात्याचकवृत्तांतकाव्यस्यपर्य वसानादिति ॥ १२९ ॥ यत्नादुपायसिद्धयर्थात्साक्षाल्लाभःफलस्यच ॥निध्यं जनौषधीमूलंखनतासाधितोनिधिः ॥ १३० ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy