________________
चंद्रिकासमेतः फलोपायसिद्धयर्थाद्यत्नान्मध्येउपायसिद्धिमनपेक्ष्यसाक्षात्फ लस्यैवलाभोपिप्रहर्षणम्। यथानिध्यंजनसिद्ध्यर्थमूलिकांख नतस्तत्रैवनिर्लाभः । यथावा ॥ उच्चित्यप्रथममधस्थितंमृ गाक्षीपुष्पौघश्रितविटपंग्रहीतुकामा ॥ आरोढंपदमदधाद शोकयष्टावामूलंपुनरपितेनपुष्पिताभूत्॥अत्रपुष्पग्रहणोपा यभूतारोहणसिद्धयर्थात्पदनिधानात्तत्रैवपुष्पग्रहणलाभः१३० तृतीयंप्रभेदमाह । यत्नादिति । महर्षणमित्यनुवर्तते । निध्यंजनेति । निधिदर्शन साधनंयदंजनंतत्साधनौषधीमूलमिसर्थः । साधितोलब्धः । उच्चिसेति। अधःस्थितंत्र क्षस्याधोदेशेस्थितं । अवस्थितमितिपाठेसमीपाशोकयष्टाववस्थितमिसर्थः । श्रिताआ श्रिताविटपा शाखायेनेतिपुष्पौषविशेषणम् । अदधादाहितवती यष्टिःस्कंधः तेनपादा घातेन । पुनरप्यामूलंपुष्पिताभूदादशोकयष्टिः । अत्रचतदसाध्यकयत्नात्तल्लाभइ तिप्रकारत्रयसाधारणंसामान्यलक्षणंबोध्यं ॥ १३० ॥ इतिमहर्षणम् ॥
इष्यमाणविरुद्धार्थसंप्राप्तिस्तुविषादनम् ॥ दी
पमुद्योजयेद्यावनिर्वाणस्तावदेवसः ॥ १३१ ॥ यथावा ॥रात्रिर्गमिष्यतिभविष्यतिसुप्रभातंभास्वानुदेष्यति हसिष्यतिपंकजश्रीः॥ इत्थंविचिंतयतिकोशगतेविरेफेहाहंत हंतनलिनींगजउजहार ॥ १३१ ॥ इष्यमाणविरोधोयोऽर्थस्तत्समाप्तिर्विषादनमलंकारः । उद्योजयेदुहीसंकुर्यात् । उ घोजयेद्यावदित्यनेनतदिच्छामानंनतुतत्करणमितिविषमाद्रेदः । एवमग्रिमोदाहरणे पीच्छामानविष्टोत्पत्त्यनुकूलाचरणमिति ॥ १३१॥ इतिविषादनम् ॥
एकस्यगुणदोषाभ्यामुल्लासोन्यस्यतौयदि ॥ अपि मांपावयेत्साध्वीस्नात्वेतीच्छतिजान्हवी ॥१३२॥ काठिन्यंकुचयोःस्त्रष्टुंबांछंत्यःपादपद्मयोः॥ निन्दं तिचविधातारंवदाटीष्वरियोषितः ॥ १३३ ॥ ... तदभाग्यंधनस्यैवयन्नाश्रयतिसजनम् ॥ लाभो ..
यमेवभूपालसेवकानांनचेद्वधः ॥ १३४ ॥ यत्रकस्यचिद्गुणेनान्यस्वगुणोदोषेणदोषोगुणेनदोषोदोषेणगु