Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 137
________________ चंद्रिकासमेतः १३३ यादिवकाम' इत्युदाहृतं । एवंचहेतूत्प्रेक्षयैवगतार्थवान्नेदमलंकारांतरंभवितुमर्हतीतिक स्यचिद्वचनमनादेयं । कैमुतिकेति । तत्संबंधिवाधनापेक्षयासाक्षात्तदाधनेविशेषादिति भावःमध्विति । भ्रमरौधः। वकीयमधुप्रपारूपस्यपद्मस्यनिमीलनेनकुपितःसन्मुधांशो बिबंबलात्समाकृष्यतस्यांकेमध्यभागेकलंकंध्रुवमातनोतीयन्वयः ॥ ११८ ॥ इत्यलं कारचंद्रिकायांप्रसनीकालंकारः ॥ कैमुत्येनार्थसंसिद्धिःकाव्याापत्तिरिष्यते ॥ सजि तस्त्वन्मुखेनेदुःकावार्तासरसीरुहाम् ॥ ११९ ॥ अत्रसइत्यनेनपद्मानियेनजितानीतिविवक्षितं तथाचसोपिये नजितस्तेनपद्मानिजितानीतिकिमुवक्तव्यमितिदंडापूपिका न्यायेनपद्मरूपस्यार्थस्यसंसिद्धिःकाव्यार्थापत्तिः। तांत्रिका भिमतार्थापत्तिव्यावर्तनायकाव्येतिविशेषणं । यथावा ॥ अ धरोयमधीराक्ष्याबंधुजीवप्रभाहरः॥ अन्यजीवप्रभातहरती तिकिमद्भुतं ॥स्वकीयंहृदयंभित्वानिर्गतौयौपयोधरौ । हृद यस्यान्यदीयस्यभेदनेकारुपातयोः ॥ ११९ ॥ कैमुत्येनेति । कैमुत्यन्यायेनेत्यर्थः । काव्येलंकाररूपार्थापत्तिःकाव्याापत्तिादं डापूपिकेति।दंडाकर्षणेतदवलंबिनामपूपानामाकर्षणंयथार्थसिद्धंतद्वदिसर्थः । व्याव तनायेति । लक्ष्यतावारणायेसर्थः । अधरोयमिति । बंधुजीवंबंधूकपुष्पंतत्प्रभाहरोबंधु भूतानांजीवानांप्रभाहरश्चयत्त्वेतल्लक्षणमयुक्तं। कैमुतिकन्यायस्यन्यूनार्थविषयखेनाधि कार्थापत्तावव्याप्तेः। यथा 'तवाग्रेयदिदारिद्यस्थितंभूपद्विजन्मनां ॥ शनैःसवितुरप्यग्रे तमास्थास्यससंशयम् ॥ अत्रशनैःशब्दमहिम्नाराजाग्रेदारिद्यस्थित्यपेक्षयासूर्यातमो वस्थानंदुःशंकमेवेत्यवगतमपिन्यायसाम्यादापद्यते।ननुकैमुतिकन्यायेनेतिकेनचिदुक्तं तत्रेदंवक्तव्यं । केनचिदर्थेनतुल्यन्यायवादीतरस्यापत्तिरपत्तिरितितदुक्तलक्षणम युक्तं । कावार्तासरसीरुहामियादिकैमुसन्यायविषयार्थापत्तावव्याप्तः। कैमुतिकन्याय स्यन्यूनार्थविषयत्वेनतुल्यन्यायखाभावादापादनाप्रतीतेश्चेति । नचात्रकैमुसन्यायता मात्रंनत्वलंकारसमितियुक्तं । अलंकारतखाभियुक्तानांप्राचीनानांशून्यहृदयताया पामरेणसंभावयितुमशक्यत्वात् । लोकव्यवहारेपिकैमुत्यन्यायस्यचमत्कारिखानुभवे नतेनैवन्यायेनतस्यालंकारतासिद्धेश्च । इत्थंचबदुक्तार्थापत्युदाहरणेवक्ष्यमाणःसंभाव नालंकारोयोऽन्यैर्यद्यर्थोक्तौचकल्पनमितियद्यर्थातिशयोक्तित्वेनोक्तः । यद्यतिश योक्तावापाद्यापादकयोर्विपरीतार्थविश्रांतवम् इहखापादकस्यसिद्धखमापाद्यस्यसंभा

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202