Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 139
________________ चांद्रकासमेतः १३५ कंयासपर्यापूजातत्सुखस्यालोकःप्रकाशस्तदुच्छेदके । निलीयामहेवयमित्यर्थात्।चिकु रेति । चिकुरप्रकराः केशपाशाः। विदुषीपंडितासादमयंती। अपुरस्कृतेनानादृतेन पुरोभागेऽनिहितेनच । पदार्थश्चानेकपदार्थश्च ॥ यथावा ॥ वपुःप्रादुर्भावादनुमितमिदंजन्मानपुरापुरारेनक्का पिक्वचिदपिभवंतंप्रणतवान् ॥ नमन्मुक्तःसंप्रत्यहमतनुरये प्यनतिमानितीशक्षंतव्यंतदिदमपराधद्वयमपि॥ अत्रतावद पराधद्वयंसमर्थनीयं । अस्पष्टार्थत्वात्।तत्समर्थनंचपूर्वापरज न्मनोरनमनाभ्यांवाक्यार्थभूताभ्यांक्रियते । अत्रद्वितीयवा क्यार्थेऽतनुत्वमेकपदार्थोहेतुः । अत्रापिसंप्रतिनमन्मुक्तइति वाक्यार्थोनेकपदार्थोवाहेतुः । क्वचित्परस्परविरुद्धयोःसमर्थ नीययोरुभयोःक्रमादुभौहैतुभावंभजतः ॥वपुरिति । पुरापूर्वस्मिन्कापिजन्मनिकचिदपिक्षणेभवंतनप्रणतवान् । इतीदंवपुषः शरीरस्यप्रादुर्भावादनुमितं । संप्रतिनमन्नतिकुर्वन्मुक्तः। अतनुरशरीरः। अहमग्रेप्यनति मान्नतिरहितः । समर्थनीयहेतुकथनेनोपपादनीयं । अस्पष्टार्थवादस्पष्टहेतुकखात् । अत्रानयोर्वाक्यार्थयोर्मध्ये । द्वितीयवाक्यार्थेअग्रेप्यनतिमानितिवाक्यार्थे । अत्राप्यतनु त्वेपि । नमन्मुक्तइत्यस्यावाक्यखादाह अनेकपदार्थोवेति ॥ यथा ॥ असोढातत्कालोल्लसदसहभावस्यतपसःकथानांवि स्त्रेभेष्वथचरसिक शैलदुहितुः॥ प्रमोदंवोदिश्यात्कपटबटुवे पापनयनेत्वराशैथिल्याभ्यांयुगपदभियुक्तःस्मरहरः॥ अत्रशि वस्ययुगपत्कृत्रिमब्रह्मचर्यवेषापनयनत्वरातदनुवर्तनेच्छयो विरुद्धयोःकमागिरिजातीव्रतपसोसहिष्णुत्वंतत्संल्लापकौतुकं चेत्युभावाँहेतुत्वेननिबद्धौ । क्वचित्परस्परविरुद्धयोरुभयोः समर्थनीययोरेकएवहेतुः । यथा ॥जीयादबुधितनयाधररस मास्वादयन्मुरारिरयं ॥ अंबुधिमथनक्लेशंकलयविफलंच सफलंच ॥अत्रविफलत्वसफलत्वकलनयोरुभयोर्विरुद्धयोरे कएवांबुधितनयाधररसास्वादोहेतुः । इदंकाव्यलिंगहत्वलं कारइतिकेचिद्व्याजद्दुः ॥

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202