SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः १३३ यादिवकाम' इत्युदाहृतं । एवंचहेतूत्प्रेक्षयैवगतार्थवान्नेदमलंकारांतरंभवितुमर्हतीतिक स्यचिद्वचनमनादेयं । कैमुतिकेति । तत्संबंधिवाधनापेक्षयासाक्षात्तदाधनेविशेषादिति भावःमध्विति । भ्रमरौधः। वकीयमधुप्रपारूपस्यपद्मस्यनिमीलनेनकुपितःसन्मुधांशो बिबंबलात्समाकृष्यतस्यांकेमध्यभागेकलंकंध्रुवमातनोतीयन्वयः ॥ ११८ ॥ इत्यलं कारचंद्रिकायांप्रसनीकालंकारः ॥ कैमुत्येनार्थसंसिद्धिःकाव्याापत्तिरिष्यते ॥ सजि तस्त्वन्मुखेनेदुःकावार्तासरसीरुहाम् ॥ ११९ ॥ अत्रसइत्यनेनपद्मानियेनजितानीतिविवक्षितं तथाचसोपिये नजितस्तेनपद्मानिजितानीतिकिमुवक्तव्यमितिदंडापूपिका न्यायेनपद्मरूपस्यार्थस्यसंसिद्धिःकाव्यार्थापत्तिः। तांत्रिका भिमतार्थापत्तिव्यावर्तनायकाव्येतिविशेषणं । यथावा ॥ अ धरोयमधीराक्ष्याबंधुजीवप्रभाहरः॥ अन्यजीवप्रभातहरती तिकिमद्भुतं ॥स्वकीयंहृदयंभित्वानिर्गतौयौपयोधरौ । हृद यस्यान्यदीयस्यभेदनेकारुपातयोः ॥ ११९ ॥ कैमुत्येनेति । कैमुत्यन्यायेनेत्यर्थः । काव्येलंकाररूपार्थापत्तिःकाव्याापत्तिादं डापूपिकेति।दंडाकर्षणेतदवलंबिनामपूपानामाकर्षणंयथार्थसिद्धंतद्वदिसर्थः । व्याव तनायेति । लक्ष्यतावारणायेसर्थः । अधरोयमिति । बंधुजीवंबंधूकपुष्पंतत्प्रभाहरोबंधु भूतानांजीवानांप्रभाहरश्चयत्त्वेतल्लक्षणमयुक्तं। कैमुतिकन्यायस्यन्यूनार्थविषयखेनाधि कार्थापत्तावव्याप्तेः। यथा 'तवाग्रेयदिदारिद्यस्थितंभूपद्विजन्मनां ॥ शनैःसवितुरप्यग्रे तमास्थास्यससंशयम् ॥ अत्रशनैःशब्दमहिम्नाराजाग्रेदारिद्यस्थित्यपेक्षयासूर्यातमो वस्थानंदुःशंकमेवेत्यवगतमपिन्यायसाम्यादापद्यते।ननुकैमुतिकन्यायेनेतिकेनचिदुक्तं तत्रेदंवक्तव्यं । केनचिदर्थेनतुल्यन्यायवादीतरस्यापत्तिरपत्तिरितितदुक्तलक्षणम युक्तं । कावार्तासरसीरुहामियादिकैमुसन्यायविषयार्थापत्तावव्याप्तः। कैमुतिकन्याय स्यन्यूनार्थविषयत्वेनतुल्यन्यायखाभावादापादनाप्रतीतेश्चेति । नचात्रकैमुसन्यायता मात्रंनत्वलंकारसमितियुक्तं । अलंकारतखाभियुक्तानांप्राचीनानांशून्यहृदयताया पामरेणसंभावयितुमशक्यत्वात् । लोकव्यवहारेपिकैमुत्यन्यायस्यचमत्कारिखानुभवे नतेनैवन्यायेनतस्यालंकारतासिद्धेश्च । इत्थंचबदुक्तार्थापत्युदाहरणेवक्ष्यमाणःसंभाव नालंकारोयोऽन्यैर्यद्यर्थोक्तौचकल्पनमितियद्यर्थातिशयोक्तित्वेनोक्तः । यद्यतिश योक्तावापाद्यापादकयोर्विपरीतार्थविश्रांतवम् इहखापादकस्यसिद्धखमापाद्यस्यसंभा
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy