________________
૧૨૨
कुवलयानंदः । तीयसमुच्चयप्रतिद्वंद्वीअयंसमाधिः । तत्रबहूनाप्रत्येकसमर्था नांखलेकपोतिकान्यायेनयुगपत्कार्यसाधनत्वेनावतारः । अ त्रत्वेकेनकार्यसमारिप्सितेऽन्यस्यकाकतालीयन्यायेनापतितस्य तत्सौकर्याधायकत्वमात्रं । अत्रोदाहरणमुत्कंठितेति । उत्कं ठैवप्रियाभिसरणेपुष्कलंकारणंनांधकारागममपेक्षते अत्यारूढो हिनारीणामकालज्ञोमनोभव'इतिन्यायात् । दैवादापततात्वंध
कारेणतत्सौकर्यमानंकतामति। एवंद्वितीयोदाहरणेपियोज्यं१७ । समाधिरिति। कारणांतरसंनिधेर्वशात्कार्यस्यसुकरवंसमाधिरलंकारः। उत्कंठिता नायकसमीपंगतुं । मानमिति । माननिराकर्तुमस्या पादयोःपतिष्यतोममोपकारायदि टयाभाग्येनेदंघनगर्जितमुदीर्णमुद्गतमिसन्वयः । समुच्चयेकारणानांतुल्यकक्षबमिहतुत विपरीतमतुल्यकक्षलमितिप्रतिद्वंद्विलंतत्रेयादिनादर्शित॥११७॥ इतिसमाध्यलंकारः॥
प्रत्यनीकंबलवतःात्रोःपक्षेपराक्रमः ॥ जैत्र
नेत्रानुगोकर्णावुत्पलाभ्यामधःकृतौ ॥११८॥ यथावा ॥ ममरूपकीर्तिमहरद्भुवियस्तदनुप्रविष्टहृदयेयमि ति ॥ त्वयिमत्सरादिवनिरस्तदयःसुतरांक्षिणोतिखलुताम दनः ॥ एवंबलवतिप्रतिपक्षेप्रतिक मशक्तस्यतदीयबाधनंप्र त्यनीकमितिस्थितेसाक्षात्प्रतिपक्षेपराक्रमःप्रत्यनीकमितिकै मुतिकन्यायेनफलति । यथा|मधुव्रतौघःकुपितःस्वकीयमधुप्र पापद्मनिमीलनेन। बिंबंसमाक्रम्यबलात्सुधांशोःकलंकमके ध्रुवमातनोति ॥ ११८॥ प्रत्यनीकमिति । घलवतःशत्रोःपक्षेपक्षांतःपातिनितदीयेयापराक्रमस्तत्मसनीक नामालंकारः। अनीकप्रतिनिधिरूपत्वात् । जत्रेति उत्पलाभ्यांस्वजयकारिनेत्रानुसा रिणौकर्णावधाकृतौतिरस्कृतौ । अवतंसतयातदुपरिस्थितनादधस्तात्कृताचेतिश्लेषः। ममेति। भुविभूलोकेममरूपख्यातियोहृतवान्तस्मिन्ननुपविष्टमनुरक्तंहृदयंयस्यास्तस्या नुपविष्टहृदयंयस्यांवातागियमितिनयिमत्सरादिवखलुनिश्चितनिरस्तदेयामदनस्तां क्षिणोतिक्षीणांकरोतीखन्वयः । अत्रमत्सरादिवेतिहेबंशेउत्प्रेक्षासत्वेपितदेतुकप्रतिप क्षसंबंधियाधनंप्रत्यनीकालंकारस्यविविक्तोविषयइतियोध्यं । अतएवमम्मटभट्टरपि 'बंविनिर्जितमनोभवरूपासाचसुंदरभवसनुरक्ता ॥ पंचभिर्युगपदेवशरैस्तांतापपसनुश