SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः अहंमाथमिकेति। अहंपूर्विकेयर्थः। 'अहंपूर्वमहंपूर्वमिसहपूर्विकास्त्रियामियमरः । एक कार्यान्वयेएककार्यसाधकले । स समुच्चयालंकारः। अहमहमिकयापरस्पराहकारेण । आभिजात्यंकुलीनख । समग्रंपुष्कलं । प्रदानमिति । प्रछगुप्तं । गृहप्रत्युपगतेऽर्थाद तिथौ । लक्ष्म्यांसयांनिरुत्सेकोगर्वाभावः । अभिभवोनिंदातद्धशून्याः । मौनमनुद् घाटनं । सदसिसभायांपरेणकृतायाउपकृते कथनं । श्रूतेशास्त्रश्रवणे। सर्वप्रथमांतानां पुरुषमभिजातंप्रथयतीसनेनान्वयः। भभिजातंकुलीनं । प्रथयतिकथयति ॥ ११५॥ ॥ इसलंकारचंद्रिकायांसमुच्चयालंकारः ॥ क्रमिकैकगतानांतुगुंफ:कारकदीपकं ॥ गच्छ त्यागच्छतिपुनःपाथःपश्यतिपृच्छति॥११६॥ यथावा ॥ निद्रातिनातिभुंक्तेचलतिकचभरंशोषयत्यंतरास्ते दीव्यत्यक्षैर्नचायंगदितुमवसरोभूयआयाहियाहि॥ इत्युदन्डैःप्र भूणामसरूदधिरुतैर्वारितान्दारिदीनानस्मान्पश्याऽब्धिकन्ये सरसिरुहरुचामंतरंगैरपांगैः॥ आद्योदाहरणेश्रुतस्यपांथस्यक ढकारकस्यैकस्यगमनादिष्वन्वयः द्वितीयेत्वध्याहृतस्यप्रभुक तृकारकस्यनिद्रादिष्वन्वयइत्येकस्यानेकवाक्यार्थान्वयेनदीप कच्छायापत्त्याकारकदीपकं प्रथमसमुच्चयप्रतिद्वंद्वीदं ॥११६॥ क्रमिकेति। क्रमिकाणामाक्रियाणामेककारकगतानांगुंफोनिबंधः कारकदीपकं नामालंकारः। तदुक्तं 'सैवक्रियासुबव्हीषुकारकस्येतिदीपकमिति' । सैवसकृवृत्तिः। पश्यतिसार्थ । पृच्छतिमार्ग । निद्रातीति । हेअब्धिकन्येप्रभूणामुघतदंडैरिअधिकृतै रपालैरिससकृद्वारितानतएवदीनानस्मान्सरसिरुहातीनांपरमपरिचितरपांगै कटा क्षःपश्येयन्वयः। इतिकि। प्रभुर्निद्रातीसादि । अंतःअंतःपुरे । अपाशैर्दीव्यतिक्रीड ति । भूयःपुनः । छायासादृश्यमुख्यदीपकस्यपूर्वोक्तप्रकारेणसंभवादितिभावः । प्र तिद्वंद्विविपरीतं ॥ ११६ ॥ इतिकारकदीपकालंकारः ॥ समाधिःकार्यसौकर्यकारणांतरसंनिधेः॥ उत्कं ठिताचतरुणीजगामास्तंचभानुमान् ॥११७॥ यथावा ॥ मानमस्यानिराक पादयोर्मेपतिष्यतः॥ उपका रायदिष्ट्यैतदुदीर्णधनगर्जिताकेनचिदारिप्सितस्यकार्यस्यका रणांतरसन्निधानाद्यत्सौकर्यतत्सम्यगाधानात्समाधिः । दि.
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy