Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 117
________________ चंद्रिकासमेतः आत्मीयस्यपुरस्यैव सद्योदहन मन्वभूत् ॥ पुरस्यैवेत्येवकारेणप राष्टिप्रापणाभावोदर्शितः । अनिष्टस्याप्यवाप्तिश्चेतिश्लोकेऽ इष्टानवाप्तेश्चप्रत्येकमपिविषम निष्टावाप्तेरपिशब्दसंगृहीताया पढ़ेनान्वयः । ततश्वकेवलानिष्टप्रतिलंभः केवलेष्टानवाप्तिश्वे त्यन्यदपिविषमद्वयलक्षितंभवति ॥ तृतीयप्रकारमा अनिष्टस्यापीति । अपिभिन्नक्रमः इष्टार्थसमुद्यमादनिष्टस्यावा सिरपच तद्विषमित्यर्थः । अपिनाइष्टानवाप्तिः संगृह्यते चकारः पूर्वोक्तविषमसमुच यार्थः । भक्ष्येति । अहिमंजूषांसर्पपेटिकांदृष्ट्वाभक्ष्यस्याशयामविष्टआखुर्मूषकस्तेना हिनाभक्षितइत्यन्वयः। यत्तुप्रविष्टइयस्यागम्यमानत्वान्न्यूनपदत्वमितिकेनचिदुक्तंतदभि निवेशदुष्टस्वहृदयानुभवविकत्थनमित्युपेक्षणीयं । अनिष्टस्यापिप्रतिलभइ सत्राप्यपिभि न्नक्रमोबोध्यः । गोपालइति । हेकृष्णलं गोपालइतिहेतोर्बहुदुग्धवांछयाश्रित आश्रितः त्वयातुमातृस्तनदुग्धमप्यलभ्यं कृतं मुक्तिदानेनेतिभावः । पूर्वत्रेष्ठानवाप्तिरर्थगम्या इहव पिशब्दगम्येतिविशेषः । इदमितिउदाहणमितिच जातावेकवचनं । दिवीति । भुवि सैंहि केवलस्यासिंहि पुत्रस्यासंहस्यभयात् दिवि आकाशे चंद्रमाश्रितवतः शशस्यसाश्रयस्याश्र यसहितस्य ततःसैंहिकेयाद्राहोर्भयमेतत् हे तन्वंगिपश्येयन्वयः। परेति परस्यानिष्टावाप्ति रूपोयइष्टार्थइत्यर्थः। तदुभयंइष्टानवाश्यनिष्टावाप्तिद्वयं । दिधक्षन्निति । दशाननोरावणो मारुतेनुमतेोवालंपुच्छं दग्धुमिच्छन्तंवालमादीप्यदीपयति स्मेत्यर्थः । प्रत्येकमपीति । अपिनाइष्टानवाप्तिसमुच्चिताया अनिष्टावा प्तेर्विषमपदेनान्वयः समुच्चीयते । विषमपदे नविषमपरामर्श केन तत्पदेन । तथाचतात्पर्यबलाद्वाक्यमावर्तनीयमितिभावः । य त्वनिष्टस्यैव तदुत्तरापिशब्दसमुच्चितायाइष्टानवाप्तेरप्याप्नोतिनैवान्वयोनतु तत्पदपरामृ ष्टेनविषमेणाव्युत्पत्तेरिति । तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तंवेदितव्यं ॥ - ११३ तत्रकेवलानिष्टप्रतिलंभोयथा ॥ पद्मातपत्ररसिकेसरसीरुहस्य किंबीज मर्पयितुमिच्छसिवापिकायां ॥ कालः कलिर्जगदिदंनक तज्ञमज्ञेस्थित्वाहरिष्यति मुखस्य तवैवलक्ष्मीं ॥ अत्रपद्मातपत्र लिप्सयापद्मबीजावापंकृतवत्यास्तल्लाभोऽस्त्येव किंतुमुखशो भाहरणरूपोत्कटानिष्टप्रतिलंभः । केवलेष्टानवाप्तिर्यथा ॥ खि न्नोसिमुंचशैलं बिभृमोवयमितिवदत्सुशिथिलभुजः ॥ भरभु प्रविततबाहु पुगोपेषुहसन्हरिर्जयति । अत्रयद्यपिशलस्योप १५

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202