Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 130
________________ कुवलयानंदः संग्रामांगणमागतेनभवताचापेसमारोपिते देवाकर्णययेनयेन सहसा यद्यत्समासादितं । को दं डेनशराः शरैररिशिरस्तेनापिभूमं डलं तेनत्वं भवताचकीर्तिरतुलाकीर्त्याच लोकत्रयं ॥ अत्रयेनये नसहसायद्यत्समासादितमितिसंक्षेपवाक्यस्थितमेकं समासा दितपदं कोदंडेनशराइत्यादिषुषट्स्वपिविवरणवाक्येषु तत्तदु चितलिंगवचनविपरिणामेनान्वेतीतिदीपकं । शरादीनामुत्तरो तरविशेषणभावादेकावलीचेतिदीपकैका वलीयोगः ॥१०६ ॥ १२६ मालादीपकमिति । मालादीपकंनामालंकारः । एकमितिवाक्यद्वयान्वयीत्यनेनान्वि तं । अतइति । एतावन्मात्रेणदीपसादृश्याद्दी पर्कनतुप्रागुक्तदीपकालंकारः । प्रकृता प्रकृतानांसादृश्यस्यगम्यत्वेतदंगीकारादितिभावः । संग्रामेति । कोदंडेनधनुषाशराः समासादिताः शरैः शत्रुमस्तकं समासादितं तेनशत्रुमस्तकेनापिभूमंडळं तेनभूमंडलेन नपालकः समासादितो भवताकीर्तिरासादिता की र्याचलोकत्रयंसमासादितमित्यनु षंगेणन्वायः ॥ १०६ ॥ इत्यलंकारचंद्रिकायामालादीपकं ॥ उत्तरोत्तरमुत्कर्षःसारइत्यभिधीयते ॥ मधु रंमधुतस्माच्चसुधातस्याः कवेर्वचः ॥१०७॥ यथावा ॥ अंतर्विष्णोस्त्रिलोकीनिवसतिफणिनामीश्वरेलोपि शेतेसिंधोः सोप्येकदेशेतमपिचुलकयां कुंभ योनिश्वकार ॥ धत्ते खद्योतलीलामयमपिनभसि श्रीनृसिंहक्षितींद्रत्वत्कीर्त्तः कर्णनी लोत्पलमिदमपिचप्रेक्षणीयंविभाति ॥ अयं श्लाघ्यगुणोत्कर्षः । अश्लाघ्यगुणोत्कर्षोयथा । तृणाल्लघुतरस्तूलस्तूलादपिचयाच कः। वायुनाकिन्ननीतोसौमामयंप्रार्थयेदिति ॥ उभयरूपो यथा ॥ गिरिर्महागिरेरेब्धिर्महानब्धेर्नभोमहत् ॥ नभसोपिमहद्ब्रह्मत तोप्याशागरीयसी ॥ अत्रब्रह्म पर्यंतेषु महत्त्वं श्लाघ्यगुणः । प्रक तार्थाशायामश्लाघ्यगुणः ॥ १०७ ॥ सारइति । सारोनामालंकारः । तस्याःसुधातः । अंतरिति । विष्णोरंतरुदरे । त्रयाणांलोकानांसमादारस्त्रिलोकी सोपिविष्णुरपिफणिनांनागानामीश्वरे शेषे शेतेनि द्राति । सोपिशेषोपसिंधेोरेकदेशेतिष्ठतीतिविशेषः। तमपिसिंधुमपिकुंभयोनिरगस्त्यश्च लकर्यांचकारपीतवान् । अयमगस्त्योपिनभसिगगने खद्योतशोभांधते । इदंगगनमपि

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202