Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
१२७ प्रेक्षणीयसुंदरंबकी कर्णभूषणंनीलोत्पलंविभातीयन्वयः । तूलः कार्पासः प्रक ताशायां प्रकृतार्थरूपायामाशायाम् ॥ १०७॥ इसलंकारचंद्रिकायांसारालंकारः॥
यथासंव्यंक्रमेणैवक्रमिकाणांसमन्वयः॥श
@मित्रविपत्तिंचजयरंजयभंजय ॥ १०८॥ यथावा ॥ शरणंकिंप्रपन्नानिविषवन्मारयंतिवा॥नत्यज्यतेन भुज्यंतेकपणेनधनानियत् । अमुंक्रमालंकारइतिकेचिव्याज
हुः॥ १०८॥ यथासंख्यमिति । क्रमिकाणांक्रमेणोक्तानां पदार्थानां । तेनैवक्रमेणान्वयोयथासं ख्यनामालंकारः। शरणमिति । कृपणेनधनानियत्नयज्यंतेतत्कितानिशरणंप्रपन्ना नियञ्चनभुज्यंतेतात्किंविषवन्मारयंतीतिक्रमेणान्वयः । केशिद्वामनादयः ॥ १०८ ॥ इसलंकारचंद्रिकायांयथासंख्यालंकारः ॥
पर्यायोयदिपर्यायेणैकस्यानेकसंश्रयः ॥ प __ _मुक्त्वागताचंद्रंकामिनीवदनोपमा॥१०९॥ अत्रैकस्यकामिनीवदनसादृश्यस्यक्रमणपद्मचंद्ररूपानेकाधा रसंश्रयणंपर्यायः। यद्यपिपद्मसंश्रयणंकंठतोनोक्तंतथापिपञ मुक्त्वेतितत्परित्यागोत्याप्राक्तत्संश्रयाक्षेपेणपर्यायनिर्वाहः अतएव"श्रोणीबंधस्त्यजतितनुतांसवतेमध्यभागःपद्भ्यांमुक्ता स्तरलगतयःसंश्रितालोचनाभ्यां ॥ धत्तेवक्षःकुचसचिवताम द्वितीयंतुवक्रत्वगात्राणांगुणविनिमयःकल्पितोयौवनेन" इत्य जपर्यायंकाव्यप्रकाशकदुदाजहार ।सर्वत्रशाब्दःपर्यायोयथा॥ नन्वाश्रयस्थितिरियंतवकालकूटकेनोत्तरोत्तरविशिष्टपदोपदि ष्टा ॥ प्रागर्णवस्यहृदयेषलक्ष्मणोथकंठेधुनावससिवाचिपु नःखलानां ॥ सर्वोप्ययंशुद्धपर्यायः। संकोचपर्यायोयथाप्राय श्चरित्वावसुधामशेषांछायासुविश्रभ्यततस्तरूणां ॥प्रोटिंगते संप्रतितिग्मभानौशैत्यंशनैरंतरपामयासीत्॥अत्रौत्यस्योत्त रोत्तरमाधारसंकोचात्संकोचपर्यायः। विकासपर्यायोयथाबि बोष्ठएवरागस्तेतन्विपूर्वमदृश्यत॥अधुनाहृदयेप्येषमृगशावा

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202