Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
समा
॥
चंद्रिकासमेतः एवंयत्रेष्टार्थावाप्तिसत्त्वेोपश्लेषवशादसतोनिष्टार्थस्यप्रतीतिस्त त्रापिसमालंकारस्यनक्षतिः । यथा ॥ शस्त्रं न खलु कर्तव्यमितिपि त्रानियोजितः ॥ तदेवशस्त्रं कृतवान्पितुराज्ञानलंघिता ॥ अत्र पितुराज्ञानलंघितेत्यनेनविरोधालंकाराभिव्यक्त्यर्थेनखल्वित्य पदद्वयविभागात्मकरूपांतरस्यापिविवक्षायाः सत्त्वेपिनखंलुना तीतिनखल्वित्येकपदेन वस्तुसदर्थौ तर पररूपांतरमादाय लंकाप्यस्त्येव । श्लेपलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापिगत मुदाहरणं । यथा ॥ सत्यंतपःसुगत्त्यैयत्तत्वांबुषुरविप्रतीक्षंसत् अनुभवति सुगतिमनंत्वत्पदजन्मनिसमस्त कमनीयं ॥ ९२ ॥ इष्टार्थावाप्तिसत्वे पिवास्तविकेष्टार्थप्राप्तिस लेपिनक्षतिरिति । अनिष्टप्रतीतेराभासरूप वेना पर्यवसानादितिभावः । शस्त्रमिति । तदेवनखल्वेव । एकपदखेनेत्युपलक्षणे तृती या । एकपदत्वोपलक्षितंयद्वस्तु सदर्थं तर परं रूपांतर मियर्थः । अधीतरंचवास्तविकं पदव्युत्पत्तिकथनेन दर्शितमेव श्लेपलब्धेति । श्लेषेणलब्धा असतीवस्तुतोऽविद्यमाना याइष्टावाप्तिस्तत्प्रतीतिमात्रेणसमालंकारोदाहरणमपिगतमधिगतम् । मात्र पदेनानिष्टा वाप्तिप्रतीतिव्यवच्छेदः । युक्तोवारणलाभोयमियत्र किंचिदनिष्टस्योच्चैरित्यत्रचोत्कटा निष्टस्यमंती तिसत्त्वादुदाहरणांतरमाह यथेति । नायिकांप्रतिनायकस्योक्तिः । हेतन्वि तपःशोभनगत्यैवभवती तिसत्यंयद्यस्मादब्जं कमलम कमलमंबुषुजलेषुरविंप्रतीक्षते तादृशंसतवा तपःकृत्वात्खत्पदरूपेजन्मनिसमस्तेभ्यः कमलेभ्यः कमनीयं सुंदरंसत्सु गर्तिशोभनांगतिमनु भवतीत्यन्वयः । अत्रकमलस्योत्तम लोकरूपगतिप्राप्तयेतपस्य तस्तद लाभे पिशोभनगम नस्यगतिशब्दश्लेषबलादिष्टखेनप्रतीतेरिष्टावा प्रिती तिमात्रं नत्वनिष्टप्रतिभासोपीति ॥ ॥ ९२ ॥ इसलंकारचंद्रिकायांसमालंकारः ॥
११९
विचित्रतत्प्रयत्नश्चेद्विपरीतः फलेच्छया ॥ नमं तिसंतस्त्रैलोक्यादपिलब्धुंसमुन्नतिम् ॥ ९३ ॥ यथावा ॥ मलिनयितुंखल वदनंविमलयति जगतिदेवकीर्ति स्ते ॥ मित्राल्हादकर्तुमित्राद्रुह्यतिप्रतापोपि ॥ ९३॥
विचित्रमिति । फलेच्छयाविपरीतः प्रयत्नश्चेद्विचित्रनामालंकारः । इष्टविपरी ताचरणमितियावत् । नमंतीति नम्रीभवती सर्थः । समुन्नतिमुच्चताम् । मलिनयितु

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202