________________
समा
॥
चंद्रिकासमेतः एवंयत्रेष्टार्थावाप्तिसत्त्वेोपश्लेषवशादसतोनिष्टार्थस्यप्रतीतिस्त त्रापिसमालंकारस्यनक्षतिः । यथा ॥ शस्त्रं न खलु कर्तव्यमितिपि त्रानियोजितः ॥ तदेवशस्त्रं कृतवान्पितुराज्ञानलंघिता ॥ अत्र पितुराज्ञानलंघितेत्यनेनविरोधालंकाराभिव्यक्त्यर्थेनखल्वित्य पदद्वयविभागात्मकरूपांतरस्यापिविवक्षायाः सत्त्वेपिनखंलुना तीतिनखल्वित्येकपदेन वस्तुसदर्थौ तर पररूपांतरमादाय लंकाप्यस्त्येव । श्लेपलब्धासदिष्टावाप्तिप्रतीतिमात्रेणापिगत मुदाहरणं । यथा ॥ सत्यंतपःसुगत्त्यैयत्तत्वांबुषुरविप्रतीक्षंसत् अनुभवति सुगतिमनंत्वत्पदजन्मनिसमस्त कमनीयं ॥ ९२ ॥ इष्टार्थावाप्तिसत्वे पिवास्तविकेष्टार्थप्राप्तिस लेपिनक्षतिरिति । अनिष्टप्रतीतेराभासरूप वेना पर्यवसानादितिभावः । शस्त्रमिति । तदेवनखल्वेव । एकपदखेनेत्युपलक्षणे तृती या । एकपदत्वोपलक्षितंयद्वस्तु सदर्थं तर परं रूपांतर मियर्थः । अधीतरंचवास्तविकं पदव्युत्पत्तिकथनेन दर्शितमेव श्लेपलब्धेति । श्लेषेणलब्धा असतीवस्तुतोऽविद्यमाना याइष्टावाप्तिस्तत्प्रतीतिमात्रेणसमालंकारोदाहरणमपिगतमधिगतम् । मात्र पदेनानिष्टा वाप्तिप्रतीतिव्यवच्छेदः । युक्तोवारणलाभोयमियत्र किंचिदनिष्टस्योच्चैरित्यत्रचोत्कटा निष्टस्यमंती तिसत्त्वादुदाहरणांतरमाह यथेति । नायिकांप्रतिनायकस्योक्तिः । हेतन्वि तपःशोभनगत्यैवभवती तिसत्यंयद्यस्मादब्जं कमलम कमलमंबुषुजलेषुरविंप्रतीक्षते तादृशंसतवा तपःकृत्वात्खत्पदरूपेजन्मनिसमस्तेभ्यः कमलेभ्यः कमनीयं सुंदरंसत्सु गर्तिशोभनांगतिमनु भवतीत्यन्वयः । अत्रकमलस्योत्तम लोकरूपगतिप्राप्तयेतपस्य तस्तद लाभे पिशोभनगम नस्यगतिशब्दश्लेषबलादिष्टखेनप्रतीतेरिष्टावा प्रिती तिमात्रं नत्वनिष्टप्रतिभासोपीति ॥ ॥ ९२ ॥ इसलंकारचंद्रिकायांसमालंकारः ॥
११९
विचित्रतत्प्रयत्नश्चेद्विपरीतः फलेच्छया ॥ नमं तिसंतस्त्रैलोक्यादपिलब्धुंसमुन्नतिम् ॥ ९३ ॥ यथावा ॥ मलिनयितुंखल वदनंविमलयति जगतिदेवकीर्ति स्ते ॥ मित्राल्हादकर्तुमित्राद्रुह्यतिप्रतापोपि ॥ ९३॥
विचित्रमिति । फलेच्छयाविपरीतः प्रयत्नश्चेद्विचित्रनामालंकारः । इष्टविपरी ताचरणमितियावत् । नमंतीति नम्रीभवती सर्थः । समुन्नतिमुच्चताम् । मलिनयितु