Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 124
________________ १२० कुवलयानंदः मिति मलिनीकर्तुमित्यर्थः । विमलयति निर्मलीकरोति । जगतित्रिभुवनानि । मित्रं सुहृन्मित्रः सूर्यश्च ॥ ९२ ॥ इतिविचित्रालंकारः अधिकंष्टथुलाधारादाधेयाधिक्यवर्णनं ॥ ब्र ह्मांडानिजले यत्रतत्र मांतिनतेगुणाः ॥ ९४ ॥ अत्रयत्रमहा जलौघेऽनंतानिब्रह्मांडानि बुहुदकल्पानीत्याधार स्यातिविशालत्वं प्रदर्श्य तत्रनमांतीत्याधेयानां गुणानामाधि क्यंवर्णितं । यथावा ॥ युगांतकालप्रतिसंहृतात्मनोजगतिय स्यांसविकाशमासत॥तनौममुस्तत्रनकैटभद्विषस्तपोधनाभ्या गमसंभवामुदः ॥ ९४ ॥ अधिकमिति पृथुलादाधेयापेक्षयाविशालादाधारादाधेयस्याधिक्यवर्णनमेको धिकालंकारः । युगांतेति । युगांतकालेप्रलयेप्रतिसंहृतः स्वस्मिल्लयंप्रापितआत्मा स्त्रविलासरूपःप्रपंचोयेनतादृशस्यकैटभद्विषः श्रीकृष्णस्य यस्यांतनौजगंतिभुवनानिवि काशसहितंयथास्यात्तथा आसतस्थितानि तत्रतस्यांत नौतपोधनस्य नारदस्याभ्यागमा त्संभवो यासांता मुदःप्रीतयोनममुरित्यन्वयः ॥ ९४ ॥ पृथ्वाधेयाद्यदाधाराधिक्यंतदपितन्मतं ॥ किय द्वाक्ब्रह्मयत्रैते विश्राम्यंतिगुणास्तव ॥ ९५ ॥ 'अत्रैतइति प्रत्यक्षदृष्टमहावैभवत्वेनेोक्तानां गुणानां विश्राम्य तीत्यसंबाधावस्था नोक्त्याधारस्यवाग्ब्रह्मणआधिक्यं वर्णितं । यथावा ॥ अहो विशालंभूपालभुवनत्रितयोदरं ॥ मातिमातुम शक्योपियशोराशिर्यदत्रते । अत्रयद्यप्युदाहरणइयेपिकिय arraत अहोविशालमितिचाऽधारयोः प्रशंसा क्रियते तथा पितनुत्वेन सिद्धवत्कतयोः शब्दब्रह्मभुवनोदरयोर्गुणयशोरा त्यधिकरणत्वेनाधिकत्वंप्रकल्प्यैवप्रशंसा क्रियतइतितत्प्रशं साप्रस्तुत गुणयशोराशि प्रशंसाया मेवपर्यवस्यति ॥ ९५ ॥ पृथ्विति । विशालादाधेयाद्यदाधारस्याधिक्यं तदप्यधिकं । कियदिति अपरि मितमित्यर्थः । वाक्शब्द एवब्रह्म इयंचपरमेश्वरंप्रतिभक्तस्योक्तिः । असंबाधेति । असं 1 कटेत्यर्थः । अहोइति । मातिसंमाति । मातुमशक्योऽपरिमितः । अत्रभुवनत्रयोदरे । न ''न्वाधारयोः शब्दब्रह्मभुवनोदर योरप्रस्तुतत्वेनाप्रशंसनीयत्वात्तदा धिक्यवर्णनमयुक्त मि

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202