Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः
१११
स्यकार्येण पारिजातराहियनेवयैधिकरण्यापेनिवधननेप्राथमिकासंगतितावैलक्षण्यानु पपत्तेः । आलंबनाख्यविषयतासंबंधनचिकीर्षायाः सामानाधिकरण्येनकार्यमाम तिहेतुखात् । एवंनेत्रेषुकंकणमित्यादौकंकणखनेत्रालंकारवयोर्विरुद्धयोः सामानाधि करण्यवर्णनाद्विरोधाभासत्रमुचितं । एवंगोत्रोद्धारप्रवृत्तोपीत्युदाहरणे । विरुद्धा कार्यसंपत्तिदृष्टाकाचिद्विभावनेत्युक्तविभावनाप्रकारेणैवगतार्थत्वादसंगतिभेदांतरक ल्पनानुचिता । मोहमित्यादावपिमोहनिर्वर्तकखमोहजनकखयोविरुद्धयोरेकत्रवर्ण नाद्विरोधाभासएवेतिकैश्चिदुक्तं तदसंगतं उक्तसंबंधेनचिकीर्षायाहेतुत्वासिद्धानहिय दधिकरणेकार्यचिकीर्षा तदधिकरणमंतर्भाव्योक्तसंबंधेनचिकीर्षायाःकार्यहेतुत्वंतांत्रि कसंमतंयुक्तंवा । अन्यत्रचिकीर्षितस्यापिप्रमादादिनान्यत्रकरणेनव्यभिचारात् । अतएवैवंविधवैयधिकरण्यस्यविरुद्धवादपिनप्राथमिकासंगसंतर्भावसंभवः । वस्तु तस्तु विषंजलधरैःपीतंमूर्छिता पथिकांगनाइसत्रेवनात्रकार्यकारणवैयधिकरण्यप्रयुक्तो विच्छित्तिविशेषोपिलन्यत्रकर्तव्यस्यान्यत्रकरणप्रयुक्तएवेतिसहृदयमेवपष्टव्यं । एवं नेत्रेषुकंकणमिसत्रससपिविरोधाभासेऽन्यत्रचमत्कारित्वेनकृप्तालंकारभावाऽन्यत्रकर णरूपाऽसंगतिरपिप्रतीयमानानशक्यानिराकर्तुं । एवंगोत्रोद्धारपत्तोपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रोद्भेदरूपकार्यविरुद्धवाविरुद्धाकार्यसंपत्तिरपिविभावनेस पिनयुक्तं । गोत्रोद्धारप्रवृत्तेर्गोत्रोद्भेदनिवर्तक खाभावेनतद्विरुद्धखाभावात् । कथंचि त्तदभ्युपगमेप्यन्यत्कार्यकर्तुप्रवृत्तेनतद्विरुद्धकायांतरकरणरूपाऽसंगतिरपिमोहजगत्रय भुवामिसादौचमत्कारिखेनलब्धात्मिकाननिवारयितुंशक्यते । नचात्रापिमोहनिवर्त्त कान्मोहोत्पत्तेःसैवविभावनेतिवाच्यं । मोहनिवर्तकस्यसिद्धवदप्रतीतेः । अतएवनवि रोधाभासोपिविशेषोक्तिकथनं तत्रासंगतमेव । नहिगोत्रोद्धारविषयकप्रवृत्तिरूपका रणसखेपिगोत्रोद्धाररूपस्यकार्यस्यानुत्पत्तिरिहप्रतिपाद्यते किंतु विरुद्धकार्योत्पत्तिरे वेतिविभावनीयं ॥ ८५ ॥ इससंगतिप्रकरणम् ॥
विषमंवय॑तेयत्रघटनाननुरूपयोः ॥ के
यंशिरीषमृदंगीक्वतावन्मदनज्वरः॥८६॥ अत्रापिमृदुत्वेनातिदुःसहत्वेनचाननुरूपयोरंगनामदनज्वर योर्घटना। यथावा ॥अभिलषसियदीदोवलक्ष्मीमृगाक्ष्याः पुनरपिसकदधौमजसंक्षालयांकं ॥ सुविमलमबिंबंपारि जातप्रसूनैःसुरभयवदनोचेत्त्वंक्वतस्यामुखंक्क ॥पूर्वत्रवस्तुस तीघटना अत्रचचंद्रवदनलक्ष्म्योस्तर्किताघटनोतिभेदः॥

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202