________________
चंद्रिकासमेतः
१११
स्यकार्येण पारिजातराहियनेवयैधिकरण्यापेनिवधननेप्राथमिकासंगतितावैलक्षण्यानु पपत्तेः । आलंबनाख्यविषयतासंबंधनचिकीर्षायाः सामानाधिकरण्येनकार्यमाम तिहेतुखात् । एवंनेत्रेषुकंकणमित्यादौकंकणखनेत्रालंकारवयोर्विरुद्धयोः सामानाधि करण्यवर्णनाद्विरोधाभासत्रमुचितं । एवंगोत्रोद्धारप्रवृत्तोपीत्युदाहरणे । विरुद्धा कार्यसंपत्तिदृष्टाकाचिद्विभावनेत्युक्तविभावनाप्रकारेणैवगतार्थत्वादसंगतिभेदांतरक ल्पनानुचिता । मोहमित्यादावपिमोहनिर्वर्तकखमोहजनकखयोविरुद्धयोरेकत्रवर्ण नाद्विरोधाभासएवेतिकैश्चिदुक्तं तदसंगतं उक्तसंबंधेनचिकीर्षायाहेतुत्वासिद्धानहिय दधिकरणेकार्यचिकीर्षा तदधिकरणमंतर्भाव्योक्तसंबंधेनचिकीर्षायाःकार्यहेतुत्वंतांत्रि कसंमतंयुक्तंवा । अन्यत्रचिकीर्षितस्यापिप्रमादादिनान्यत्रकरणेनव्यभिचारात् । अतएवैवंविधवैयधिकरण्यस्यविरुद्धवादपिनप्राथमिकासंगसंतर्भावसंभवः । वस्तु तस्तु विषंजलधरैःपीतंमूर्छिता पथिकांगनाइसत्रेवनात्रकार्यकारणवैयधिकरण्यप्रयुक्तो विच्छित्तिविशेषोपिलन्यत्रकर्तव्यस्यान्यत्रकरणप्रयुक्तएवेतिसहृदयमेवपष्टव्यं । एवं नेत्रेषुकंकणमिसत्रससपिविरोधाभासेऽन्यत्रचमत्कारित्वेनकृप्तालंकारभावाऽन्यत्रकर णरूपाऽसंगतिरपिप्रतीयमानानशक्यानिराकर्तुं । एवंगोत्रोद्धारपत्तोपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रोद्भेदरूपकार्यविरुद्धवाविरुद्धाकार्यसंपत्तिरपिविभावनेस पिनयुक्तं । गोत्रोद्धारप्रवृत्तेर्गोत्रोद्भेदनिवर्तक खाभावेनतद्विरुद्धखाभावात् । कथंचि त्तदभ्युपगमेप्यन्यत्कार्यकर्तुप्रवृत्तेनतद्विरुद्धकायांतरकरणरूपाऽसंगतिरपिमोहजगत्रय भुवामिसादौचमत्कारिखेनलब्धात्मिकाननिवारयितुंशक्यते । नचात्रापिमोहनिवर्त्त कान्मोहोत्पत्तेःसैवविभावनेतिवाच्यं । मोहनिवर्तकस्यसिद्धवदप्रतीतेः । अतएवनवि रोधाभासोपिविशेषोक्तिकथनं तत्रासंगतमेव । नहिगोत्रोद्धारविषयकप्रवृत्तिरूपका रणसखेपिगोत्रोद्धाररूपस्यकार्यस्यानुत्पत्तिरिहप्रतिपाद्यते किंतु विरुद्धकार्योत्पत्तिरे वेतिविभावनीयं ॥ ८५ ॥ इससंगतिप्रकरणम् ॥
विषमंवय॑तेयत्रघटनाननुरूपयोः ॥ के
यंशिरीषमृदंगीक्वतावन्मदनज्वरः॥८६॥ अत्रापिमृदुत्वेनातिदुःसहत्वेनचाननुरूपयोरंगनामदनज्वर योर्घटना। यथावा ॥अभिलषसियदीदोवलक्ष्मीमृगाक्ष्याः पुनरपिसकदधौमजसंक्षालयांकं ॥ सुविमलमबिंबंपारि जातप्रसूनैःसुरभयवदनोचेत्त्वंक्वतस्यामुखंक्क ॥पूर्वत्रवस्तुस तीघटना अत्रचचंद्रवदनलक्ष्म्योस्तर्किताघटनोतिभेदः॥