________________
चंद्रिकासमेतः
आत्मीयस्यपुरस्यैव सद्योदहन मन्वभूत् ॥ पुरस्यैवेत्येवकारेणप राष्टिप्रापणाभावोदर्शितः । अनिष्टस्याप्यवाप्तिश्चेतिश्लोकेऽ इष्टानवाप्तेश्चप्रत्येकमपिविषम
निष्टावाप्तेरपिशब्दसंगृहीताया
पढ़ेनान्वयः । ततश्वकेवलानिष्टप्रतिलंभः केवलेष्टानवाप्तिश्वे त्यन्यदपिविषमद्वयलक्षितंभवति ॥
तृतीयप्रकारमा अनिष्टस्यापीति । अपिभिन्नक्रमः इष्टार्थसमुद्यमादनिष्टस्यावा सिरपच तद्विषमित्यर्थः । अपिनाइष्टानवाप्तिः संगृह्यते चकारः पूर्वोक्तविषमसमुच यार्थः । भक्ष्येति । अहिमंजूषांसर्पपेटिकांदृष्ट्वाभक्ष्यस्याशयामविष्टआखुर्मूषकस्तेना हिनाभक्षितइत्यन्वयः। यत्तुप्रविष्टइयस्यागम्यमानत्वान्न्यूनपदत्वमितिकेनचिदुक्तंतदभि निवेशदुष्टस्वहृदयानुभवविकत्थनमित्युपेक्षणीयं । अनिष्टस्यापिप्रतिलभइ सत्राप्यपिभि न्नक्रमोबोध्यः । गोपालइति । हेकृष्णलं गोपालइतिहेतोर्बहुदुग्धवांछयाश्रित आश्रितः त्वयातुमातृस्तनदुग्धमप्यलभ्यं कृतं मुक्तिदानेनेतिभावः । पूर्वत्रेष्ठानवाप्तिरर्थगम्या इहव पिशब्दगम्येतिविशेषः । इदमितिउदाहणमितिच जातावेकवचनं । दिवीति । भुवि सैंहि केवलस्यासिंहि पुत्रस्यासंहस्यभयात् दिवि आकाशे चंद्रमाश्रितवतः शशस्यसाश्रयस्याश्र यसहितस्य ततःसैंहिकेयाद्राहोर्भयमेतत् हे तन्वंगिपश्येयन्वयः। परेति परस्यानिष्टावाप्ति रूपोयइष्टार्थइत्यर्थः। तदुभयंइष्टानवाश्यनिष्टावाप्तिद्वयं । दिधक्षन्निति । दशाननोरावणो मारुतेनुमतेोवालंपुच्छं दग्धुमिच्छन्तंवालमादीप्यदीपयति स्मेत्यर्थः । प्रत्येकमपीति । अपिनाइष्टानवाप्तिसमुच्चिताया अनिष्टावा प्तेर्विषमपदेनान्वयः समुच्चीयते । विषमपदे नविषमपरामर्श केन तत्पदेन । तथाचतात्पर्यबलाद्वाक्यमावर्तनीयमितिभावः । य त्वनिष्टस्यैव तदुत्तरापिशब्दसमुच्चितायाइष्टानवाप्तेरप्याप्नोतिनैवान्वयोनतु तत्पदपरामृ ष्टेनविषमेणाव्युत्पत्तेरिति । तत्प्रागेवापिशब्दान्वयव्याख्यानेन निरस्तंवेदितव्यं ॥ -
११३
तत्रकेवलानिष्टप्रतिलंभोयथा ॥ पद्मातपत्ररसिकेसरसीरुहस्य किंबीज मर्पयितुमिच्छसिवापिकायां ॥ कालः कलिर्जगदिदंनक तज्ञमज्ञेस्थित्वाहरिष्यति मुखस्य तवैवलक्ष्मीं ॥ अत्रपद्मातपत्र लिप्सयापद्मबीजावापंकृतवत्यास्तल्लाभोऽस्त्येव किंतुमुखशो भाहरणरूपोत्कटानिष्टप्रतिलंभः । केवलेष्टानवाप्तिर्यथा ॥ खि न्नोसिमुंचशैलं बिभृमोवयमितिवदत्सुशिथिलभुजः ॥ भरभु प्रविततबाहु पुगोपेषुहसन्हरिर्जयति । अत्रयद्यपिशलस्योप
१५