SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः रिपतनरूपानिष्टावाप्तिरपिप्रसक्तातथापिभगवत्करांबुजसं सर्गमहिनासानजातेतिशैलधारणरूपेष्टानवाप्तिमात्रम् ॥पोति । दयितांप्रतिनायकोक्तिः । पद्मस्यातपत्रंछत्रतत्ररसिकेहेतन्विवापिकायां सरसीरुहस्यपद्मस्यकंदमर्पयितुंकि मितीच्छसि । यतः हेअज्ञेकलियुगरूपाकाल इदं. जगत्कृतमंचनभवति । ततःकिं तत्राह । इदंसरसीरुहंस्थित्वातवैवमुखस्यलक्ष्मीहरिष्य ति नखन्यस्याइयर्थः । खिन्नोसीति। विभृमोधारयामः । वदत्सुगोपेषुशिथिलौभुजौ यस्यसः भरेणशैलभारेणभुग्नावका वितताविस्तीर्णावाहवोयेषांतथाभूतेषुसत्सुहसन् । अत्रेति । नच भरभुग्नेसनेनबाहुगतास्थिसंधिभंगरूपानिष्टप्राप्तेः साक्षादुपात्तत्वात्स वांगचूर्णीभावगर्वापहाररूपायाश्चस्फुटंगम्यमानत्वात्कथमिष्टाप्राप्तिमात्रमित्युच्यतइ तिवाच्यं । अस्थिसंधिभंगस्याशब्दार्थखाद्भगवद्भुजशैथिल्यप्रयुक्तभाराधिक्येनवक्र तापात्रस्य शब्दोपासस्यचक्लेशविशेषानाधायकखेनानिष्टव्यपदेशानहखात् सुहृद्भूतानां गोपानामनिष्टमाप्तौहास्यानुपपत्तेश्च । अतएवनसींगचूर्णीभावोपिगम्यः । गर्वप्रस सयभावाचनतदपहारोपि । यतश्चिरकालशैलधारणजन्यश्रमपरिजिहीर्षयागोपानांप रातिनिरवयंवृत्तिरिहावगम्यतइतिनिरवयं ॥ यथावा ॥ लोकेकलंकमपहातुमयंमृगांकोजातोमुखंतवपुन स्तिलकच्छलेन।तत्रापिकल्पयसितन्विकलंकरेखांनार्यःसमा श्रितजनंहिकलंकयंति॥अत्रानिष्टपरिहाररूपेष्टानवाप्तिः। य थावा ॥ शापोप्यदृष्टतनयाननपद्मशोभेसानुग्रहोभगवताम यिपातितोय॥ष्यांदहन्नपिखलुक्षितिमिंधनेद्धोबीजप्ररोहज ननींदहनःकरोति ॥अत्रपरानिष्टप्रापणरूपेष्टानवाप्तिः। स्व तोऽनिष्टस्यापिमुनिशापस्यमहापुरुषार्थपुत्रलाभावश्यंभावग र्भतयादशरथेनेष्टत्वेनसमर्थितत्वात्।यत्रकेनचित्स्वेष्टसिद्ध्य थैनियुक्तेनान्येननियोक्तुरिष्टमुपेक्ष्यस्वस्यैवेष्टंसाध्यते तत्रापी ष्टानवाप्तिरूपमेवविषमं ॥लोकइति । हेतन्वि लोकेप्रसिद्धंकलंकमपहंतुंनिवारयितुंमृगांकस्तवमुखंजातस्त त्रापिपुनस्तिलकव्याजेनकलंकरेखांवंकल्पयसिकरोषि । हियस्मानार्यसमाथि तजनंस्वाश्रितजनंकलंकिनंकुवैतीयन्वयः । शापोपीति । मृगयायांप्रमादतोहतपुत्रेण तापसेनवमपिपुत्रशोकान्मरिष्यसीतिशापेदत्तेतंपतिदशरथस्येयमुक्तिः। अदृष्टपुत्रमु
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy