________________
चंद्रिकासमेतः
११५ खपंकजशोभेमयिभगवतालयापातितोऽयंशापोऽपिसानुग्रहोभवतिखलुनिश्चितं इंधनै रिद्धोदीतोदहन कृषियोग्याक्षितिदहनपिबीजांकुरजननांकरोतीतिदृष्टांतः । परेति । परस्यदशरथस्यानिष्टप्रापणरूपंयदिष्टंतस्यानवाप्तिरात्तापसस्येसर्थः । कुतस्तत्राह स्वतइति । नियोक्तु प्रेषयितुः ॥
यथारायंप्रतिप्रेषितादूतीतस्मिन्नेवलयंगता॥ सख्यःपश्यतमौ ढयमविपाकंवाविधेरमुं॥ तस्मिन्नेवलयंगतेतिनायकेदूत्याः स्वाच्छंद्यदर्शितं । यथावा ॥ नपुंसकमितिज्ञात्वाप्रियायप्रषि तंमनः॥ तत्तुतत्रैवरमतेहताःपाणिनिनावय।।एतानिसर्वथैवे टानवाप्तेरुदाहरणानि॥कदाचिदिष्टावाप्तिपूर्वकंतदनवाप्तिर्य थामदीयेवरदराजस्तवे।भानुर्निशासुभवद्रंघ्रिमयूखशोभालो भात्प्रताप्यकिरणोत्करमाप्रभातंतत्रोद्धृतेहुतवहात्क्षणलुप्त रागेतापंभजत्यनुदिनंसहिमंदतापः॥ यथावा॥ त्वदसाम्य मयमंबुजकोशमुद्राभंगात्ततत्सुषुममित्रकरोपकृत्या ॥ ल ब्ध्वापिपर्वणिविधुःक्रमहीयमानःशंसत्यनीत्युपचितांश्रिय
माशुनाशाम् ॥यंप्रतीति । मौढ्यंमूढत्वम् । एवंविधायामाप्तखबुद्धविधैर्दैवस्यविपाकंपरिपाकम् फ लमितियावत् । भानुरिति । हेहरेभानुःसूर्योभवच्चरणकिरणशोभायालोभात्स्वीय किरणसमूहनिशामुप्रभातपर्यंतम्प्रताप्यरात्रौसूर्यकिरणानामगौप्रधेशात्तापयिखातत्रत स्मिन्किरणोत्करेहुतवहादग्ने सकाशादुट्टतेसति रक्ततादर्शनान्मंदसंतापःसन्क्षणमा त्रेणलुप्तरागेनष्टलौहिसेससनुदिनंतापंभजतीयन्वयः । तद्वक्रेति । हेहरेअयंविधुःप र्वणिपूर्णिमायामंबुजस्यकोश कुड्मलःसएवांबुजरूपभांडारगृहंतस्यमुद्रामुकुलीभावोमु. द्रणंच तस्यभंगेनात्तागृहीतातत्सुषमातच्छोभायैस्तादृशायेमित्रकराः सूर्यकिरणाःसुह त्पाणयश्चतेषामुपकृप्यालाभेनखद्वक्रस्यकांतिलब्ध्वाऽपिक्रमेणहीयमानः क्षीयमाणःस ननीयोपचितांप्रद्धांश्रियंआशुनाशोयस्यास्तांशंसतिकथयतीयन्वयः॥ -
अत्राद्यश्लोकेसूर्यकिरणानांरात्रिष्वनिप्रवेशनमागमसिद्धं । सू र्यस्यनिजकिरणेषुभगवञ्चरणारुणिमप्रप्सयातत्कृतंतेषामग्रौप्र तापनंपरिकल्प्यतेषामुदयकालदृश्यमरुणिमानंचतप्तोतना राचानामिवाग्निसन्तापनप्रयुक्तारुणिमानुवृत्तिम्परिकल्प्यसूर्य