Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 75
________________ चंद्रिकासमेतः स्तीतिशेषः । तथाक्षितिरुहातरूणांघनविरलभावोविपर्यासंवैपरीसंयातप्राप्तः । सां द्राणांविरलताविरलानाशाखापल्लवादिद्धयासांद्रताजातेसर्थः । तथाचबहोर्भूयसः कालादनंतरंदृष्टमिदंवनमपरमन्यदिवमन्येपरंतुशैलानांपर्वतानांनिवेशोविन्यासविशेष स्तदेवेदंवनमितिबुद्धिप्रत्यभिज्ञारूपांद्रढयतिदृढीकरोतीसर्थः । तत्सारूप्यादिति।वन सादृश्यादिसर्थः । ग्रामादौकिंवनसादृश्यमियाकांक्षायांतद्गर्भविशेषणमाह । कुटुंबि वित्यादि । कुटुंबिषुकुटुंबिगतोयोधनसमृद्धयसमृद्धयोर्विपर्यासस्तंपाप्तस्येसर्थः। तत्स माश्रयस्यतादृशकुटुंबिसमाश्रयस्य । तथाचसमृद्धय समृद्धिविपर्यासवदाश्रयत्वंसाह श्यमितिभावः। किमस्यसादृश्यस्योत्थापकमितिचेत्धनविरलेतिविपर्यासमितिच । ताभ्यामुक्तसादृश्यगर्भीकरणात् । एलेनैषासादृश्यगर्भविशेषणोपस्थापितसादृश्यमूला समासोक्तिरितिमूलग्रंथानवबोधस्तद्विरोधश्चेतिदूषणमलग्नवेदितव्यम् । अथात्रामस्तु तवृत्तांतस्य विशेषणसाम्यगम्यवाभावादुक्तलक्षस्याव्याप्तिरितिचेन्न । विशेषणसाम्य गम्यसादृश्यगम्यतेपिविशेषणसाम्यगम्यत्त्यानपायात्। प्राधान्यात्तुपरंसारूप्यस्यगमक खोपदर्शनंसारूप्यादितिग्रंथेन । एवमग्रेपिविशेषणसाम्यात्सादृश्याद्वेतिविकल्पोक्ति रपिप्राधान्याभिप्रायैवेतिनिरवा । एवमलंकारंनिरूप्यतद्बोधप्रकारमुपदर्शयितुंभूमि कामारचयति । अत्रचेति । अत्रएषूदाहरणेषु । अप्रस्तुतवृत्तांतस्येति । अप्रकृतजा रादिसंबंधिनश्शुंबनादिव्यवहारस्पेयर्थः । विशेष्येचंद्रादौ । सर्वथाआरोपानारोपान्य तरविधया । प्रस्तुतानन्वयिनःप्रकृतान्वयशून्यस्य । यद्वा सर्वथैवेसस्यक सादिनान्व यःकविसंरंभेतिस्वप्रतीत्युद्देश्यकशब्दसंदर्भरूपकविव्यापारेयर्थः । अप्रस्तुतकृत्तांतस्य चुंबनादेरिवाग्रस्तुतस्यजारादेरपिचंद्रादौसमारोपइतिमतंनिराकरोति। नखिति।अप्रस्तु तरूपेति । अप्रस्तुतस्वरूपेसर्थः। कुतस्तत्राह मुखमियादि।तादात्म्येनचंद्रारोपेतादात्म्य स्यापिसंसर्गविधयाआरोपविषयवात्तस्यचचंद्रखानतिरेकाचंद्रखारोपेत्युक्तिः । नतुम कारतयाचंद्रखारोपउक्तइतिभ्रमितव्यम् । चंद्रइतिशब्देन। चंद्रविशेषणवेनोपस्थितस्य चंद्रखस्यमुखेविशेषणतयाऽरोपासंभवात् । एवंजारखेसत्रापिबोध्यं तद्वाचकेतिजारवा चकेयर्थः। ननुजारादिपदसमभिव्याहाराभावाच्छ्रौतारोपासंभवेप्यार्थोजाराद्यारोपो स्तु । नहितत्रापितादृशसपभिव्याहारोहेतुः रूपकध्वनेरुच्छेदापत्तेरिसाशंक्याहानिरी क्ष्येति । पयोदोमेघोविद्युत्स्वरूपैर्नयनैर्निशायामभिसारिकायामुखंवीक्ष्यधारानिपा तैःसहवांतःकिंवयंचंद्रइतिमखाआर्ततरंयथास्यात्तथाररासेआक्रंदनंकृतवानियर्थः । उदाहरणइवेतिव्यतिरेकदृष्टांतः । अत्रयथागमकमस्तितादृशस्यसमासोत्त्युदाहरणे भावादिसर्थः । तथाचार्थारोपोप्यनाशंक्यइतिभावः। ननु विद्युन्नयनैरिसत्रकिमप्रस्तु तारोपगमकंयदभावात्समासोक्तौतदभावइत्यतोगमकंदर्शयितुमाह तत्रेति । आनुगु

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202