Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
यिताहाराबलियत्र तथाखद्यांचंचलाभ्यांकुंडलाभ्यांशोभायुक्तंगंडयुगलंयत्र ए वंप्रस्वेदयुक्तंवक्त्रांबुजंयत्र शन्निरंतरंदत्तःकरणप्रहारोयत्र तथाअधिकावासोय प्र तथेति वृत्तांतःविपरीतरतरूपः अत्रापिकंदुकशब्दगतपुल्लिंगेननायकखाभिव्यक्ति र्बोध्या। श्लिष्टानीति श्लेषमूलकाभेदाध्यवसायविषयाणीयर्थः। साधारणानीति श्ले विनवप्रकृताप्रकृतवृत्तांतयोरनुगतानीसर्थः। तथाचलक्षणेसाम्यशब्देनश्लेषकृतंस्वार सिकंचसाम्यविवक्षितमितिभावः । सारूप्यात्सादृश्यात् ।
यथावा ॥ पुरायत्रस्रोतःपुलिनमधुनातत्रसरिताविपर्यास यातोघनविरलक्षावःक्षितिरुहां ॥ बहोदृष्टंकालादपरमिवम न्येवनमिदनिवेशःौलानांतदिदमितिबुद्धिंद्रढयति॥अत्रवन वर्णनेप्रस्तुतेतत्सारूप्यात्कुटंबिषुधनसंतानादिसमृद्ध्यसमृ दिविपर्यासंप्राप्तस्यतत्समाश्रयस्यग्रामनगरादेर्वृत्तांतःप्रतीय ते। अत्रच प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यब लाद्वाऽप्रस्तुतवृत्तांतस्यप्रत्यायनंतत्प्रस्तुतविशेष्येतत्समारो पार्थ सर्वथैवप्रस्तुतानन्वयिनःकविसंरंभगोचरत्वायोगात्। त तश्वसमासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । नतु रूपकइवप्रस्तुतेअप्रस्तुतरूपसमारोपोस्ति । मुखंचंद्रइत्यत्र मुखेचंद्रत्वारोपहेतुचंद्रपदसमभिव्याहारवद्रक्तश्रृंबतिचंद्रमा इत्यादिसमासोक्त्युदाहरणेचंद्रादौजारत्वाद्यारोपहेतोस्तहा चकपदसमभिव्याहारस्याभावात् । 'निरीक्ष्यविद्युन्नयनैःप योदोमुखंनिशायामभिसारिकायाः ॥ धारानिपातैःसहकिं नुवांतश्चंद्रोयमित्याततरंररासे' इत्येकदेशविवर्तिरूपकोदाहर णइवप्रस्तुतेअप्रस्तुतरूपसमारोपगमकस्याप्यभावात् । तत्र हिविद्युन्नयनैरित्यत्रनिरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूपम यूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानु
रोधात् । पयोदेअनुक्तमपिद्रष्टुपुरुषत्वरूपणंगम्यमुपगम्यते ॥पुरेति । उत्तरचरितेसीतासागानन्तरंकदाचिद्वनम्प्रतिगतस्यभगवतोरामचन्द्रस्येयमु तिः। पुरावनवासकालेसरितांनदीनांस्रोतः प्रवाहोपत्रप्रदेशेआसीत्तत्राधुनापुदिन

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202