Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 109
________________ चंद्रिकासमेतः १०५ आभासखइति। विरोधस्याभासवेआपाततोभासमानलेसतिविरोधाभासोनामालं कारः । आभासतइत्याभासः । विरोधश्वासावाभासश्चेतिव्युत्पत्तेः । ईषदर्थकेनचाउन भानस्यापातरूपसमांतरपरिहार्यखरूपंबोध्यते । तथाचैकाधिकरण्येनप्रतीयमानयोः कार्यकारणबेनागृह्यमाणयोर्धर्मयोराभासमानाऽपर्यवसनविरोधखलक्षणंद्रष्टव्यं। शनि रशनिश्चतमुच्चैरिसादावतिव्याप्तिवारणायाद्यविशेषणं । अप्यलाक्षारसासिक्तंरक्तंतच्च रणद्वयमितिविभावनावारणायद्वितीयं । पर्यवसितस्यविरोधस्यदोषवादपर्यवसन्नखवि रोधविशेषणमितिदिक।श्लेषेति।हारोऽनयोरस्तीसर्थेविरोधः मनोहरिणाविसर्थेनतत्प रिहारः। प्रतीपेति । तस्मानलाद्भयेनकृताप्रतिकूलनृपैरिव विरुद्धधर्मरपिभेत्तृताभेद कारितासक्ताकिमित्युत्प्रेक्षा । यस्मात्सनल अमित्राणांशत्रूणांजयकृदपिओजसा मित्रस्यरवेर्जयकृत् अथचमित्रजिदेवनमित्रजिदितिविरोधः। चारदृष्टिरपिविचारेदृष्टि र्यस्यतादृशः विगतचारदगितिचविरोधः। विरोधेति विरोधसमाधानरूपोत्प्रेक्षाशि र प्रधानंयस्यताहशइयर्थः । यत्तुविरोधसमाधानात्मिकयामुखस्थितयोत्पेक्षयाविरो धस्योत्थानमेवभग्नमितिकथमत्रविरोधालंकारइतिकेनचित्सुमनसापिविमनसेवाभिहि तं तदसारं विरोधभानमंतरेणविरुद्धधर्मेरपीत्यायुत्प्रेक्षायाएवानुत्थानेनश्लेषमूलमाभा समानंविरोधमुपजीव्यैवविरोधत्यागोत्पेक्षायाअर्थातरानुगृहीतायास्तत्समाधानत्वेन पश्चादवस्थितखादिति ॥ ७५ ॥ इत्यलंकारचंद्रिकायांविरोधाभासप्रकरणम् ॥ विभावनाविनापिस्यात्कारणंकार्यजन्मचेत् ॥ अप्यलाक्षारसासिक्तरक्तत्वचरणद्वयम् ॥७६ ॥ अत्रलाक्षारसासेकरूपकारणाभावेपिरक्तिमाकथितः । स्वा भाविकत्वेनविरोधपरिहारः। यथावा॥अपीतक्षीबकादंबमसं मृष्टामलांबरं ॥ अप्रसादितसूक्ष्मांबुजगदासीन्मनोरमं॥ अ त्रपानादिप्रसिद्धहेत्वभावेपिक्षीबत्वादिनिबद्धं । विभाव्य मानशरत्समयहेतुकत्वेनविरोधपरिहारः। यथावा ॥वरतनुक बरीविधायिनासुरभिनखेननरेंद्रपाणिना । अवचितकुसुमा पिवल्लरीसमजनिवृतनिलीनषट्पदा । अत्रवल्लांपुष्पाभा वेपिशृंगालिंगनंनिबद्धं तत्रवरतनुकबरीसंक्रांतसौरभनरपति नखसंसर्गरूपहेत्वंतरंविशेषणमुखेनदर्शितमितिविरोधपरिहारः विभावनेति । प्रसिद्धकारणाभावेपिकार्योत्पत्तिविभावनालंकारः। विभाव्यतेकार

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202