________________
चंद्रिकासमेतः
१०५ आभासखइति। विरोधस्याभासवेआपाततोभासमानलेसतिविरोधाभासोनामालं कारः । आभासतइत्याभासः । विरोधश्वासावाभासश्चेतिव्युत्पत्तेः । ईषदर्थकेनचाउन भानस्यापातरूपसमांतरपरिहार्यखरूपंबोध्यते । तथाचैकाधिकरण्येनप्रतीयमानयोः कार्यकारणबेनागृह्यमाणयोर्धर्मयोराभासमानाऽपर्यवसनविरोधखलक्षणंद्रष्टव्यं। शनि रशनिश्चतमुच्चैरिसादावतिव्याप्तिवारणायाद्यविशेषणं । अप्यलाक्षारसासिक्तंरक्तंतच्च रणद्वयमितिविभावनावारणायद्वितीयं । पर्यवसितस्यविरोधस्यदोषवादपर्यवसन्नखवि रोधविशेषणमितिदिक।श्लेषेति।हारोऽनयोरस्तीसर्थेविरोधः मनोहरिणाविसर्थेनतत्प रिहारः। प्रतीपेति । तस्मानलाद्भयेनकृताप्रतिकूलनृपैरिव विरुद्धधर्मरपिभेत्तृताभेद कारितासक्ताकिमित्युत्प्रेक्षा । यस्मात्सनल अमित्राणांशत्रूणांजयकृदपिओजसा मित्रस्यरवेर्जयकृत् अथचमित्रजिदेवनमित्रजिदितिविरोधः। चारदृष्टिरपिविचारेदृष्टि र्यस्यतादृशः विगतचारदगितिचविरोधः। विरोधेति विरोधसमाधानरूपोत्प्रेक्षाशि र प्रधानंयस्यताहशइयर्थः । यत्तुविरोधसमाधानात्मिकयामुखस्थितयोत्पेक्षयाविरो धस्योत्थानमेवभग्नमितिकथमत्रविरोधालंकारइतिकेनचित्सुमनसापिविमनसेवाभिहि तं तदसारं विरोधभानमंतरेणविरुद्धधर्मेरपीत्यायुत्प्रेक्षायाएवानुत्थानेनश्लेषमूलमाभा समानंविरोधमुपजीव्यैवविरोधत्यागोत्पेक्षायाअर्थातरानुगृहीतायास्तत्समाधानत्वेन पश्चादवस्थितखादिति ॥ ७५ ॥ इत्यलंकारचंद्रिकायांविरोधाभासप्रकरणम् ॥
विभावनाविनापिस्यात्कारणंकार्यजन्मचेत् ॥
अप्यलाक्षारसासिक्तरक्तत्वचरणद्वयम् ॥७६ ॥ अत्रलाक्षारसासेकरूपकारणाभावेपिरक्तिमाकथितः । स्वा भाविकत्वेनविरोधपरिहारः। यथावा॥अपीतक्षीबकादंबमसं मृष्टामलांबरं ॥ अप्रसादितसूक्ष्मांबुजगदासीन्मनोरमं॥ अ त्रपानादिप्रसिद्धहेत्वभावेपिक्षीबत्वादिनिबद्धं । विभाव्य मानशरत्समयहेतुकत्वेनविरोधपरिहारः। यथावा ॥वरतनुक बरीविधायिनासुरभिनखेननरेंद्रपाणिना । अवचितकुसुमा पिवल्लरीसमजनिवृतनिलीनषट्पदा । अत्रवल्लांपुष्पाभा वेपिशृंगालिंगनंनिबद्धं तत्रवरतनुकबरीसंक्रांतसौरभनरपति नखसंसर्गरूपहेत्वंतरंविशेषणमुखेनदर्शितमितिविरोधपरिहारः विभावनेति । प्रसिद्धकारणाभावेपिकार्योत्पत्तिविभावनालंकारः। विभाव्यतेकार