________________
कुवलयानंदः तंयत्कैतववचनंतत्परिहारेणोपलक्षितेइतिपूर्ववदर्थः । अत्राहुःसंदेशहारिषुतभिषधस्य बाधात्संदेशहारिपदेनकैतववचनप्रयोक्तृत्वविशिष्टलक्ष्यते । तनिषेधेनचसयवादिवरू पोविशेषोव्यज्यतइत्ययमेवनिषेधेनविशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादिविशेषो निषेधेनकेवलेनाक्षेप्नुशक्यते । तस्यजगत्कुटुंबिनइत्युत्तरार्धगम्यत्वात् । एवंस्थितेकथमु च्यतेतवनकश्चिदपीत्यादीति।तत्रोच्यते। नवयमितिनिषेधाभावेकेवलादुत्तरार्धान्नोक्त विशेषावगतिःस्यात् । संधिकालोचितकैतववचनखेनैवसंभाव्यमानखात् । अपितुतत्का लीनसंध्यभिप्रायमात्रावगमः । निषेधेनतुतत्परिहारेयुक्तउक्तविशेषावगमइसनुभवसा क्षिकमेतत् । सयवादिबादिकंतूक्तविशेषेव्यंजनीयेद्वारभूतंनतुतदेवविशेषरूपमचमत्का रिखात् । अतएवनाहंदूतीसत्रवस्तुवादिखादिर्विशेषोव्यज्यतइत्यलंकारसर्वस्वकारः। व स्तुवादिलमादिरिभूतंयस्यतादृशोविशेषइतितदर्थइति एतेननाहंदूतीतिपूर्वोदाहरणम पिव्याख्यातम् ॥ ७ ॥ . आक्षेपोन्योविधौव्यक्तनिषेधेचतिरोहिते ॥ ग
च्छगच्छसिचेत्कांततत्रैवस्याजनिर्मम ॥७॥ अत्रगच्छेतिविधिय॑क्तः मागाइतिनिषेधस्तिरोहितः कांतो हेश्यदेशेनिजजन्मप्रार्थनयात्ममरणसंसूचनेनगर्भीकतः। य थावा ॥ नचिरंममतापायतवयात्राभविष्यति ॥ यदियास्य सियातव्यमलमाशंकयापिते ॥अत्रापिनचिरंममतापायोति स्वमरणसंसूचनेनगमननिषेधोगीकृतः॥७४ ॥ अस्यैवप्रभेदांतरमाह आक्षेपोन्यइति । प्रार्थनयामरणसूचनद्वारेणभितोव्यंग्यत्वे नांतर्भावितः । एतच्चतिरोहितइत्यस्यार्थकथनंतदेवमपन्हुतिभिन्नखेसतिचमत्कारका रिनिषेधवंसामान्यलक्षणंबोध्यं ॥७४॥ इत्यलंकारचंद्रिकायामाक्षेपालंकारप्रकरणम् ॥
आभासत्वेविरोधस्यविरोधाभासइष्यते ॥ वि
नापितन्विहारेणवक्षोजौतवहारिणौ ॥ ७५ ॥ अत्रहाररहितावपिहारिणौहृद्यावितिश्लेषमूलकोविरोधाभा सः । यथावा ॥ प्रतीपभूपैरिवकिंततोभियाविरुद्धधमैरपिभे ततोज्झिता ॥ अमित्रजिन्मित्रजिदोजसासयद्विचारहक्चा रहगप्यवर्तत ॥ अत्रविरोधसमाधानोत्प्रेक्षाशिरस्कोविरोधा भासइतिपूर्वस्माद्भेदः ॥७५॥ . .