________________
चंद्रिकासमेतः चोरेभ्योरक्षणस्यस्वोल्लिखितवैचित्र्याणासमुद्रगतरत्नजालव दक्षयत्वंविचित्यप्रतिषेधआक्षेपः ॥ ७२ ॥
आक्षेपइति । स्वयमुक्तस्यार्थस्यकिं चिन्निमित्तमभिसंधायप्रतिषेध आक्षेपः । सूचिते ति। पक्षांतरपरिग्रहस्यपूर्वपक्षप्रतिक्षेप नियतत्वादितिभावः । नचात्रकैमर्थ्यरूपपंचमप्र ती पप्रभेदे नगतार्थत्वं शंकनीयं । तस्यात्रप्रतिषेधप्रतिनिमित्तत्वेनाप्राधान्यात् । असंदिग्धमु दाहरति साहित्येति । हेकविश्रेष्ठाः साहित्य समुद्ररूपाणांभारतादीनांमंथनादिवपरिशी लनादुत्थितमुत्पन्नं कर्णयोरमृतमिवाल्हाद कंकाव्यंरक्षत । यद्यस्मात्तस्य लुंठनार्थदेखाइव काव्यरूपस्यार्थस्यवित्तस्यचोराः प्रगुणीभवंति बहुलीभवंती यन्वयः । गृण्हें खिति । यदि वेयथवेसनेनसमानार्थं । लुप्तेष्वपहृतेषु । खोल्लिखितेति स्वयमुद्धावितेत्यर्थः । वैचित्र्या णामर्थवैचित्र्याणाम् ॥ ७२ ॥
निषेधाभासमाक्षेपं बुधाः केचनमन्वते ॥ नाहं दूतीतनोस्तापस्तस्याः कालानलोपमः॥७३॥
१०३
केचिदलंकार सर्वस्वकारादयइत्थमाहुः । ननिषेधमात्रमाक्षेपः किंतुयोनिषेधोबाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमा क्षिपति आक्षेपः। यथादूत्याउक्तौ नाहं दूतीतिनिषेधोबाधित त्वादाभासरूपः संघटन कालोचितकैतववचनपरिहारेण यथा र्थवादित्वेपर्यवस्यन्निदानीमेवागत्य नायिकोजीवनीयेतिवि शेषमाक्षिपति । यथावा ॥ नरेंद्रमोलेन वयंराज संदेशहारिणः॥ जगत्कुटुंबिनस्तेऽद्यनशत्रुः कश्विदीक्ष्यते ॥ अत्रसंदेशहारिणा मुक्तौ न वयंसंदेशहारिणइति निषेधानुपपन्नः संधिकालोचित कैतववचन परिहारेणयथार्थवा दिव्वेपर्यवस्यन्सर्वजगतीपाल कस्यतवन कश्विदपिशत्रुभावेनावलोकनीयः किंतु सर्वेपिरा जानोभृत्यभावेन संरक्षणीयाइतिविशेषमाक्षिपति ॥ ७३ ॥
अर्थांतर पर्यवसिताऽर्थं तरमतियोगिकत्वेनावस्थितः । विशेषं व्यंग्यार्थविशेषं । संघ नेति । संयोजनकाले उचितयत्कैतववचनं मिथ्यावचनंतस्य परिहारस्तेनोपलक्षितेयथा र्थवादि लेइत्यर्थः । नाहं दूती त्यत्र हि दूती पदेन दूतीगत मिथ्यावादिखविशिष्टंलक्ष्यतेतद भावस्तुयद्यपि यथार्थवादि तथापित दुपलक्ष्यत्वात्तत्पर्यवसानो क्तिः। नरेंद्रे ति । संधिक रणार्थमागतानां दूतानामुक्तिः । नरेंद्राणांराज्ञांमौलिः श्रेष्ठः । संधीति । संधिकालेउचि