________________
१०२
- कुवलयानंदः त्यन्तमनुचितत्वाचस्वात्मनितदनुरूपतासंभावनायामपिरा गित्वेहिपशुप्रायतास्यात् । तथापिविवक्षितप्रस्तुतार्थतायान्न किंचिदसामंजस्यम् । अतएवास्यश्लोकस्याप्रस्तुतप्रशंसापर
त्वमुक्तंप्राचीनः । वाच्यासंभवेप्यप्रस्तुतप्रशंसोपपत्तेरिति॥७॥ इमांतन्वीतन्वतासृजतावेधसाचेतसिकोऽर्थःकामनाविषयभूतोविनिहितोऽभिसंहितः। किंयोजनमुहिश्येयंनिर्मितेत्यर्थः । नन्वनायासेनातिसुंदरतन्वीनिष्पत्तिरेवप्रयोजनं तदभावेपिवालीलामात्रेणतन्निर्माणस्यादतआह लावण्येसादि । यतोलावण्य रुपस्यद्रविणस्यधनस्यव्ययोनगणितः महान्क्लेशोजितःकृतः खेच्छाचारिणोजन स्यउदासीनस्यापिहृदयेचिंतैवज्वरोनिर्मितः। एषापिवराकीदीनावगुणानुरूपस्यव रस्याभावाद्धतेवहतानष्टप्रायात । थाचबव्हायाससाध्यबाद निष्टानुबंधिवाचनतन्व्याः प्रयोजनखम्नापिलीलामात्रेणतन्निर्माणंचसंभवतीतिभावः । तन्निंदाव्याजेनतरुणी निंदाव्याजेन । तत्सौंदर्यप्रशंसाशब्दार्थचमत्कारातिशयप्रशंसायांपर्यवस्यतीखन्व यः । तन्निदाव्याजेनखकवितानिंदाव्याजेन । कवितासौंदर्यरूपा । प्रस्तुतार्थ स्यासंतमस्फुटखात्कथमस्यपद्यस्यतत्परतमित्याशंकामपनेतुंभूमिकामारचयति अस्ये त्यादि । रसाननुगुणवादिति । वीतरागेशृंगारस्यासंभवादितिभावः । ननुशृं गारसंभवेपितन्वीनिर्माणनिंदया शांतरसपरिपोषादस्त्येवरसानुगुणवमतआह वीत रागेति । नापिरागिणइत्यनंतरंइमेविकल्पाइत्यनुषज्यते । विवक्षितेति ।खकवितासौं दर्यरूपेयर्थः । अतएववाच्यार्थासामंजस्यादेव । वाच्यासंभवेपिवाच्यसामंजस्या संभवेपि । तथाचवाच्यार्थासामंजस्यमेवास्फुटेप्यप्रस्तुतार्थतात्पर्यगमयतीतिभावः ॥ ७१ ॥ इसलंकारचंद्रिकायांव्याजनिंदाप्रकरणं ॥
आक्षेपः स्वयमुक्तस्यप्रतिषेधोविचारणात् ॥ चं
द्रसंदर्शयात्मानमथवास्तिप्रियामुखं ॥ ७२ ॥ अत्रप्रार्थितस्यचंद्रदर्शनस्यप्रियामुखसत्वेनानर्थक्यंविचार्या थवेत्यादिसूचितःप्रतिषेधआक्षेपः। यथावा ॥ साहित्यपाथो निधिमंथनोत्थंकर्णामृतंरक्षतहेकवींद्राः॥ यत्तस्यदैत्याइवलुं ठनायकाव्यार्थचोराःप्रगुणीभवंति। गृहंतुसर्वेयदिवायथेच्छं नास्तिक्षतिःक्वापिकवीश्वराणां ॥ रत्नेषुलुप्तेषुबहुश्वमत्रद्या पिरत्नाकरएवसिंधुः ॥ अत्रप्रथमश्लोकेनप्रार्थितस्यकाव्यार्थ