________________
चंद्रिकासमेतः प्रशंसेतिचमत्कारातिशयः। एवमेवव्याजस्तुतिमूलकव्या जस्तुतिरूपाप्यप्रस्तुतप्रशंसादृश्यते ॥व्याजनिंदांलक्षयति ॥ निंदायाइति। यत्रान्यनिंदयाऽन्यस्यनिंदायाअभिव्यक्तिः पर्यवस्यतिसाव्याजनिंदा । इतरनिंदाव्याजेननिदेतिव्युत्पत्तेः । विधेइति । हेविधेब ह्मन्पापूर्वतेतवैकमेव शिरोयोऽहरदच्छिनत्सएवार्थाद्धरोनिंद्यइसन्वयः । निंदयेस भिव्यंग्येत्यनेनान्वितं । निंदयाभिव्यंग्याविधेनिंदाव्याजनिंदेत्यन्वयः। विषमविपा कंदारुणपरिणामं । विधिरेवेति । विशेषतोगर्हणीयोनिंदनीयः । हेकरटकाकरंटर टनंकुरु । योसौविधिराम्रवृक्षेसरलेनसौम्येनकोकिलेनसहवासंतवचकारेसन्वयः । ननु केनाप्यालंकारिकेणानुक्तायाव्याजनिंदायाः कथमलंकारखेनांगीकरणमित्याशं क्याह प्रतिबंदीति । तुल्ययुक्त्यापतिबंदीस्थानीयेसर्थः । तथाचस्तुतिवनिंदाया मप्यप्रस्तुतप्रशंसातोवैचित्र्यविशेषात्तदनंतर्भावेव्याजस्तुतीचार्थानुगमाभावादनंतर्भावे पृथगलंकारतायाऔचित्यायातखात्प्राचीनैरनुक्तापिस्वीकत्तुंमुचितेत्याशयः । प्रागु क्तयोरेक कृतीशकुंतेष्विसाबद्धकृत्रिमेसनयोरप्रस्तुतप्रशंसोदाहरणखासंगतिमाशंकते नन्विति । क्रोडीकारःखविषयीकरणम् । अन्यत्रलब्धात्मकस्यालंकारद्वयस्यकचि संकरेपिनदोषइसाशयेनसमाधत्ते यत्रेति । एतच्चइसादावित्यनेनान्वितं । अस्या अप्रस्तुतप्रशंसायाः। सैवाप्रस्तुतप्रशंसैव । लावण्येति ॥
यथावा ॥ लावण्यद्रविणव्ययोनगाणतःक्लेशोमहानर्जितः स्वच्छंदंचरतोजनस्यहृदयचिंताज्वरोनिर्मितः । एषापिस्व गुणानुरूपरमणाभावाद्वराकीहता कोर्थश्चेतसिवेधसाविनिहि तस्तन्वीमिमांतन्वता ॥ अत्राप्रस्तुतायास्तरुण्याःसृष्टिनिंदा व्याजेनतनिंदाव्याजेनचतत्सौन्दर्यप्रशंसाप्रशंसनीयत्वेनक विविवक्षितायाःस्वकवितायाःसृष्टिनिंदाव्याजेनतनिंदाव्या जेनचशब्दार्थचमत्कारातिशयप्रशंसायांपर्यवस्यति । अस्य श्लोकस्यवाच्यार्थविषयेयद्यपिनात्यंतसामंजस्यं नहीमेविक ल्पावीतरागस्येतिकल्पयितुंशक्यम् । रसाननुगुणत्वाद्वीत रागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापिरागिणइति युज्यते।तदीयविकल्पेषुवराकीतिरूपणतालिंगितस्यहतत्यमं गलोपहितस्यचवचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्या