SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १०० कुवलयानंदः वैचित्र्यस्यविषयआलंबनभूतोविशेषड्यन्वयः । अन्यथा ततोवैचित्र्येपितदंतर्भावांगी कारे। एवंचेति । अन्यगतस्तुतिनिंदाभ्यामन्यगतनिंदास्तुसभिव्यक्त्योाजस्तुतिल सिदौचेयर्थः । प्रक्रिययाप्रकारेण शिखरिणीति। नायकांपतिनायकस्योक्तिः।हेतरु णिमसौशुकबालको नामवितर्के कनुकस्मिशिखरिणिपर्वतेकियत्कालंचिरंकिमभि धानंकिंनामकंतपअकरोघेनहेतुनातवाधरवत्पाटलंरक्तवबिफलंदशतीयन्वयः।।७० इसलंकारचंद्रिकायांव्याजस्तुतिप्रकरणम् ॥ ॥ ॥ ॥ . ॥ निंदायानिंदयाव्यक्तिर्व्याजनिंदेतिगीयते ॥ वि धेसनिंद्योयस्तेप्रागेकमेवाहरच्छिरः ॥ ७१ ॥ अत्रहरनिंदयाविषमविपाकंसंसारंप्रवर्तयतोविधेरभिव्यंग्या निंदाव्याजनिंदा । यथावा ॥ विधिरेवविशेषगहणीयःकरट त्वंरटकस्तवापराधः॥सहकारतरौचकारयस्तेसहवासंसरलेन कोकिलेन।अन्यस्तुत्यान्यस्तुत्याभिव्यक्तिरितिपंचमप्रकारव्या जस्तुतिप्रतिबंदीभूतेयंव्याजनिंदा ननुयत्रान्यस्तुत्यान्यस्तु तेरन्यनिंदयान्यनिंदायाश्चप्रतीतिस्तत्रव्याजस्तुतिव्याजनिं दालंकारयोरभ्युपगमेस्तुतिनिंदारूपाप्रस्तुतप्रशंसोदाहरणेष्व प्रस्तुतप्रशंसानवक्तव्या तेषामपिव्याजस्तुतिव्याजनिंदाभ्यां क्रोडीकारसंभवादितिचेदुच्यते । यत्राप्रस्तुतवृत्तांतात्स्तुति निंदारूपात्तत्सरूपःप्रस्तुतवृत्तांतःप्रतीयते । अंतश्छिद्रा .. णिभूयांसीत्याद्रौतत्रलब्धावकाशासारूप्यनिबंधनाप्रस्तुतप्र शंसा अत्रापिवर्तमानाननिवारयितुंशक्या। अन्यस्तुत्याऽ न्यस्तुतिरन्यनिंदयान्यनिंदेत्येवंव्याजस्तुतिव्याजनिंदेअपि संभवतश्चेत्कामंतेअपिसंभवेताम् । नत्वस्यापरित्यागः । य द्यपिविधिरेवविशेषगर्हणीयइतिश्लोकेविधिनिंदयातन्मूलका कनिंदयाचाविशेषज्ञस्यप्रभोस्तेनचविद्वत्समतयास्थापितस्य मूर्खस्यचनिंदाप्रतीयतइतितत्रतालप्यनिबंधनाऽप्रस्तुतप्रशं साप्यास्त तथाापसैवव्याजनिंदामूलेतिप्रथमोपस्थितासापि तत्रदुर्वारा। एवंव्याजनिंदामूलकव्याजनिंदारूपेयमप्रस्तुत
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy