________________
चंद्रिकासमेतः
1
वोयेन तादृशः कुत्र्यातइति नज्ञायतइत्यन्वयः । यदिति । हेकुरंग यद्यस्माद्धनिनांमुखं मुहुर्मुहुर्वारंवारंनेक्षसेनपश्यति । मृषामिथ्या चाटूनभियशब्दान्नवदसि । यदितिसर्व असंबध्यते । एषांधनिनां गर्वयुक्तंव वनंनशृगोषि । तान्धनिकान्प्रतिआशयाधनाश यानधावसि । परंकेवलंकाले क्षुधा समये खादसिभक्षयसि निद्राया आगमेचनिद्रां प्राप्नो षि । तत्तस्मात्कुत्रतीर्थेकि नामतपस्तप्तहू ही सन्वयः । निर्विण्णस्यखिन्नस्य ॥तेन हिसारूप्यनिबंधनाप्रस्तुतप्रशंसोदाहरणांतरंवैधर्म्येणापिट इयते । यथा ॥ धन्याः खलुवनेवाताः काल्हाराः सुखशीतलाः ॥ राम मंदीवरश्यामयेस्पृशंत्यनिवारिताः ॥ अत्रवाताधन्याइत्य प्रस्तुतार्थादहमधन्यइतिवैधम्र्येणप्रस्तुतोर्थः प्रतीयत इतिव्युत्पा दितं इयमेवाप्रस्तुतप्रशंसान कार्यकारणनिबंधनेति दंडीयदाह "अप्रस्तुतप्रशंसास्यादुप्रकांडे तुयास्तुतिः ॥ सुखंजी वंतिहरिणा वनेष्वपरसेविनः ॥ अर्थैरयत्न सुलभैर्जलदर्भा कुरादिभिः ॥ से यमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥ राजानुवर्तनक्लेशनिर्विण्णे नमनस्विना" इति । वस्तुतस्त्वत्रव्याजस्तुतिरित्येवयुक्तं त्यानिन्दाभिव्यक्तिरित्यप्रस्तुतप्रशंसातेावैचित्र्यविशेष सद्भावा त् । अन्यथाप्रसिद्धव्याजस्तुत्युदाहरणेष्वप्य प्रस्तुताभ्यांनिंदा स्तुतिभ्याम्प्रम्तु ते स्तुतिनिन्देगम्येते इत्येतावताव्याजस्तुतिमा त्रमप्रस्तुतप्रशंसास्यात् । एवंचानयाप्रक्रिययायत्रान्यगतस्तु तिविवक्षयान्यस्तुतिः क्रियतेतत्रापिव्याजस्तुतिरेव | अन्यस्तु तिव्याजेन तदन्यस्तुतिरित्यर्थानुगमसद्भावात् । यथा ॥ शि खरिणिक्कनुनाम कियच्चिरं किमभिधानमसावकरोतपः ॥ तरु णियेनतवाधरपाटलंदशतिबिंब फलंशुकशावकः । अत्रशुक शावकस्तुत्यानायिकाधर सौभाग्यातिशयस्तुतिर्व्यज्यते ॥ ७० ॥ तेनहीसस्यइतिव्युत्पादितमिसग्रेतनेनान्वयः । कल्हारंजलपुष्पविशेषः तत्संबंधि नःकाल्हाराः सुखयंती तिसुखाश्च तेशी तलाश्वेसर्थः । अप्रकांडे अप्रस्तावे । तथाचाप्रस्तु ताचासौ प्रशंसा चेतिव्युत्पत्तिरितिभावः । नपरसेविनोऽपरसेविनः प्रशस्यतेस्तूयते । मतद्वयेप्यस्वरसवीजं दर्शयति वस्तुतस्त्विति । अभिव्यक्तिरिति । योऽप्रस्तुतप्रशंसातो
स्तु
९९