SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः रियादिसर्वजानन्नपिबहुप्रदानेनरक्षितुंशक्तोऽपिमाकिमपि नददासीतिनिंदाव्यज्यते। सर्वमिदंनिंदास्तुत्योरेकविषयत्वे उदाहरणम् ॥कस्तइति । नृपंप्रतिकवेरुक्तिः । खयियोटुमेकंसप्तिमश्वमास्थितेआरूढेसतिपरिपं थिनःशत्रवःसप्ताश्वसमारूढाभवंतीयन्वयः । लप्तसप्तयोऽश्वाअस्येतिसूर्यस्सप्तचतेस तयोऽश्वास्तत्समारूढाइतिद्वितीयोर्थोनिंदाद्योतकः । खयासंमुखाहताःसूर्यमंडलंभिला दिवमुपगताइतिस्तुतीपर्यवसानं । अर्द्धमिति । शिवस्यदेहार्धदानवानावैरिणाहरिणा आहृतं । हरिहरात्मकस्यैकस्यविग्रहस्यप्रसिद्धः। एवं गिरिजयाप्य वशिष्टार्धमातं। हे देवराजनित्थमुक्तप्रकारेणजगतीतलेस्मरहरस्याभावेसमुन्मीलतिप्रकाशमानेसतिगंगा सागरंपसगमदिसायन्वयः । नागाधिपःशेषः क्ष्मातलंपातालं । खामितिपूर्वान्वितं । वैदुष्यादीति । विद्वत्तादीयर्थः । आदिनातपःशीलादिपरिग्रहः । दारिद्यादीसा दिपदेनकुटुंबबाहुल्यादिपरिग्रहः । नचात्रराजवर्णनप्रस्तावेकथंस्तुतेाजरूपसमिति वाच्यं । स्तुतिपर्यवसानविवक्षायांस्वकीयभिक्षाटनोद्धाटनस्यासंगतखेनस्तुतेरुक्तनिंदा रूपोपालंभपर्यवसानस्यानुभवसिद्धस्याविरुद्ध खात् ॥ - भिन्नविषयत्वेनिंदयास्तुत्याभिव्यक्तिर्यथा ॥ कस्त्वंवानररा मराजभवनेलेखार्थसंवाहको यातःकुत्रपुरागतःसहनुमान्निई ग्धलंकापुरः। बद्धोराक्षससूनुनेतिकपिभिःसंताडितस्तर्जितः सव्रीडातपराभवोवनमृगःकुत्रेतिनज्ञायते । अत्रहनुमनिंदया इतरवानरस्तुत्यभिव्यक्तिः । स्तुत्यानिंदाभिव्यक्तिर्यथा ॥ यहकंमुहुरीक्षसेनधनिनांब्रूषेनचाटून्मृषानैषांगर्ववचःशृणोषि नचतान्प्रत्याशयाधावसि । कालेबालतृणानिखादसिपरंनि द्रासिनिद्रागमेतन ब्रूहिकुरंगकुत्रभवताकिन्नामतप्तंतपः॥अ त्रहरिणस्तुत्याराजसेवानिर्विण्णस्यात्मनोनिंदाभिव्यज्यते। अयमप्रस्तुतप्रशंसाविषयइत्यलंकारसर्वस्वकारः ॥कस्वमिति । अंगदंप्रतिकस्यचिद्राक्षसस्यप्रश्नः । रामरूपस्यराज्ञोभवनेलेखार्थस्यसं देशस्यवाहकोस्मीत्त्युत्तरं। पुरापूर्वमागतोनिर्दग्धलंकापुर सहनुमान्कुत्रयातइतिपुनःपू वस्यप्रश्नः । बद्धइयागुत्तरार्धमंगद स्योत्तरं । राक्षसस्यरावणस्यनुनाबद्धइतिहेतोःक पिभिर्वानरैःसम्यक्ताडितस्तर्जितःसवनमृगोहनुमान्वीडयालज्जयाआत्ताप्राप्तःपराभ
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy