________________
चंद्रिकासमेतः
परिधानेनाधरवस्त्रेणनिगूहितमाच्छादितमित्यर्थः । एवंचप्रकारद्वयसाधारणंतदन्यत रत्वंसामान्यलक्षणंबोध्यम् || ६८ || इसलंकारचंद्रिकायांपर्यायोक्तप्रकरणम् ॥
उक्तिर्व्याजस्तुतिर्निदास्तुतिभ्यस्तुतिनिंदयोः ॥ कः स्वर्धनिविवेकस्ते पापिनोनयसेदिवम् ॥ ६९ ॥ साधु दूति पुनः साधुकर्तव्यंकिमतः परम् ॥ यन्मदधैविलू नासितैरपि नखैरपि ॥ ७० ॥
निंदयास्तुतेःस्तुत्यानिंदायावाअवगमनंव्याजस्तुतिः । कः स्वर्धुनीत्युदाहरणे विवेको नास्तीतिनिंदाव्याजेन गंगासुकृतिव देवमहापातकादिकृतव तोपि स्वर्गनयतीतिव्याजरूपया निन्द यातत्प्रभावातिशयस्तुतिः साधुदूतीत्युदाहरणे मदर्थे महांतंक्ले शमनुभूतवत्यसीतिव्याजरूपयास्तुत्या मदर्थनगतासि कि न्तु रंतु मे वगतासि धिक्त्वदूतिकाधर्मविरुद्ध कारिणीमितिनिं दावगम्यते ॥ -
९७
१३
उक्तिरिति । अत्रनिंदास्तुतिभ्यामितिस्तुतिर्निदयोरितिचेतरेतरयोगोन विवक्षितः । तथाचानंदयास्तुतेः स्तुत्याचनिंदायाः स्तुयास्तुतेश्चक्तिरभिव्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमेव्याजेनस्तुतिरितिचरमयोर्व्याजरूपास्तुतिरितिचव्युत्पत्तेः । अतएवव्याजस्तुति पदार्थानुगमाभावान्दियानिंदाभिव्यक्तिर्व्याजनिंदा ख्यमलंकारांतरमित्यप्रेक्ष्यते । ए वमाद्येप्रकारद्वयेस्तुतिनिंदयोः समानविषयत्वभिन्नविषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति च त्वारोभेदाः । अंसस्तुभिन्नविषयस्तुतिकएकएवेतिपंचभेदाः । लक्षणंतुव्याजनिंदा भि नेत्खसतिस्तुतिर्निदान्यतरपर्यवसायिस्तुतिर्निदान्यतरत्वं सर्वानुगतंबोध्यम् ॥ -
यथावा ॥ कस्तेशौर्य मदो यो हुत्वय्येकंसप्तिमास्थिते ॥ सप्तस प्तिसमारूढाभवंतिपरिपंथिनः ॥ अर्द्धदानववैरिणागिरिजया प्यर्द्ध शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावेसमुन्मीलति ॥ गंगासागर मंबरंशशिकलानागाधिपःक्ष्मातलं सर्वज्ञत्वमधीश्व रत्वमगमत्त्वांमांचभिक्षाटनं ॥ अत्राद्योदाहरणे सप्तसप्तपद गत श्लेषमूलनिंदाव्याजेनस्तुतिर्व्यज्यते । द्वितीयो दाहरणेसर्व ज्ञः सर्वेश्वरोऽसीतिराज्ञः स्तुत्याव्याजरूपयामदीयवैदुष्यादिदा