________________
कुवलयानंदः नचाभिधाविषयेकर्थव्यंजनेतिवाच्यं । वासुदेववादिनाप्रतीयमानेभगवसभिधाविषय बासंभवात् । तस्याःस्वावच्छेदकधर्मेणैवबोधकखात् । अतएवोक्तं 'शक्यादन्येनरूपे णज्ञातेभवतिलक्षणा' इति । इहतुलक्षणाईवभावाद्वयंजनोपगम्यतइति ॥
यत्तु तत्रराहुशिरश्छेदावगमनंतत्रप्रागुक्तरीत्याप्रस्तुतांकुरए वा प्रस्तुतेनचराहोःशिरोमात्रावशेषेणालिंगनवंध्यत्वाद्यापा दानरूपेवाच्यभगवतोरूपांतरेउपपादिते तेनभगवतःस्वरूपे
णावगमनंपर्यायोक्तस्यविषयः ॥ननुप्रस्तुतेनतादृशरतोत्सवरूपेणकार्येणप्रस्तुतस्यैवराहुशिरश्छेदरूपकारणस्यप्रतीतौच मत्कृितिविशेषस्तस्याअलंकारत्वंगमयति । तच्चलोच्यमानप्रस्तुतप्रशंसायाअसंभवादु क्तरीयापर्यायोक्तरूपतयैवस्वीकर्तव्यमिसाशंक्याह । यत्त्विति । अलंकाराणामिय त्तानियमाभावेनप्रस्तुतांकुरस्याप्यलंकारांतरखादेवंविधराब्दाखारस्यभंगेनप्राचीनलक्ष णव्याख्यानमयुक्त मितिभावः । संक्षेपतोदर्शितमपिपर्यायोक्त विषयविशद यति प्रस्तु तेनेसादिना। यत्तुभगवद्रूपेणावगमनंविशेषणमर्यादालभ्यतेनासुंदरंपर्यायोक्तस्यवि षयइतितदविचारितरमणीयम् । नहिपर्यायोक्तव्यंग्यसौंदर्यकृतोविच्छित्तिविशेषः किं तुभंग्यंतराभिधानकृतएव । व्यंग्यंतुभंग्यंतराभिधानतोऽमुंदरमेवप्रायशोदृश्यते । य थाइहागंतव्यमिति विवक्षितेव्यंग्ये अयंदेशोऽलंकरणीयः सफलतामुपनेतव्यइसादा वतस्तदसुंदरखोद्भावनमकिंचित्करमेव । अलंकारसर्वस्वकारग्रंथविरोधोद्भावनंतु तच्छिक्षाकारिणंप्रतिनशोभते । उपजीव्यखाद्भावनपिग्रंथस्याकिंचित्करमेवयुक्ति विरोधइतिपरोत्कर्षासहिष्णुखमात्रमुद्भावयितुरवगमयतीसलंविस्तरेण ॥ ६७ ॥
पर्यायोक्तंतदप्याहुर्यव्याजेनेष्टसाधनम् ॥ या
मिचूतलतांद्रष्टुंयुवाभ्यामास्यतामिह ॥ ६८॥ अत्रनायिकांनायकेनसंगमय्यचूतलतादर्शनव्याजेननिर्गच्छं त्यासख्यातत्स्वाच्छंद्यसंपादनरूपेष्टसाधनंपर्यायोक्तीयथावा॥ देहिमत्कंदुकंराधेपरिधाननिगहित।इतिविख्सयन्नीवतिस्याः कृष्णोमुदेस्तुनः ॥ पूर्वत्रपरेष्टसाधनमत्रकंदुकशोधनार्थनीवी विस्तूंसनव्याजेनस्वेष्टसाधनमितिभेदः ॥६८॥ प्रकारांतरेणपर्यायोक्तंलक्षयति । पर्यायोक्तमिति । रमणीयेनव्याजेनमिषेणस्व स्यपरस्यवाइष्टस्ययत्साधनसंपादनंतदपिपर्यायोक्तम् । पर्यायेणव्याजरूपेणोक्तंयोति . व्युत्पत्तेः । संपादनेति । संपादनरूपयदिष्टंतत्साधनंतत्करणमियर्थः । देहीति ।