________________
चंद्रिकासमेतः दनस्थानीयभस्मसंबंधिवात् । मदनभस्मनाशिवेनांगानामनुलेपनस्यपुराणेषुप्रसिद्धः । अत्रलक्षणंसंगमयति अत्रेति । व्यवस्थितौविवक्षायांसयां । अवगम्याव्यंग्याः । विनेयत्वेति शिक्षणीयलेयर्थः । आदिनापातालगुप्तवादिपरिग्रहः । अभिहिताइ ति । वाहायधिकृतवादिनाव्यासादिप्रतिपत्तौसमानवित्तिवेद्यखेनव्यासादिविनेय खादेरपितेष्ववगमादितिभावः। साक्षादेवव्यासादिविनेयखाद्याकारणकिमितिननिर्दि टाइसाशंक्याह परंखिति । यद्यप्युक्तविशेष्यविशेषणभावेपिदवतासार्वभौमखमवगम्य तेतथापिस्फुटप्रतिपत्त्यर्थंतद्वैपरत्यिंकृतमिसर्थः । चक्रेति । योदेवःसुदर्शनचक्रस्याभि घातेयाप्रसभंआज्ञातयैवराहुवधूजनस्यसुरतोत्सवमालिंगनस्योदामाउद्भटायविलासा स्तैवंध्यरहितंचुंबनमात्रावशेषंचकारेयन्वयः । विशिष्टेनोक्तविशेषणविशिष्टेन । एवंच दृशोदाहरणयोजनेच । अनुपपत्तिमिति । गम्यस्यराहुशिरश्छेदस्यभंग्यंतरे णानभिधानादव्याप्तिमाशंक्येसर्थः। अभिधानायोगादिति । अयमाशयः । अत्र हिराहुशिरश्छेदकारीतिवासुदेवइतिवाव्यंग्यंराहुवधूजनसंबंधिताशरतोत्सवकारिखे नप्रकारांतरेणाभिधीयतइतिनवक्तुंशक्यं । धर्मिणोवासुदेवस्यप्रक्रांतखनयच्छब्दाभि हितवेनचव्यंग्यखायोगात्।व्यंग्यस्यचराहुशिरश्छेदकारिखस्यवासुदवेवस्यवाधमस्यम कारांतरेणानभिधानात्।तस्मात्पर्यायेणकार्यादिद्वारेणोक्तंगम्यमाक्षिप्तवेतिलक्षणार्थः।।
एवंचगम्यस्यैवाभिधानमितिलक्षणस्यानुपपत्तिमाशंक्याह॥ यद्गम्यं तस्यैवाभिधानायोगात्कार्यादिद्वारेणैवाभिधानंलक्षणे विवक्षितमितिलक्षणंक्लिष्टगत्यायोजितम् । लोचनकतापर्या योक्तंयदन्येनप्रकारेणाभिधीयतइतीदमेवलक्षणमंगीकृत्यतदु दाहरणेचकार्येणशब्दाभिहितेनकारणंव्यंग्यंप्रदर्यतत्रलक्षणं लक्ष्यनामचक्लिष्टगत्यायोजित।वाच्यादन्येनप्रकारेणव्यंग्येनो पलक्षितंसद्यदभिधीयतेतत्पर्यायेणप्रकारान्तरेणव्यंग्येनोपल क्षितमुक्तमितिसर्वोयंक्तशःकिमर्थइतिनविद्मः।प्रदर्शितानिहि गम्यस्यैवरूपांतरेणाभिधानेबहून्युदाहरणानि चक्राभिघातप्र सभाज्ञयैवेतिप्राचीनोदाहरणमपिस्वरूपेणगम्यस्यभगवतोरू पांतरेणाभिधानसत्त्वात्सुयोजमेव ॥आभिधानमाक्षेपोव्यंजनंवा । पर्यायोक्तमिति । कचित्पर्यायोक्तइतिपाठस्वयुक्तः • व्यंगेनोपलक्षितमुक्तमितिव्याख्यानग्रंथविरोधात् । नविद्मइति । यच्छब्दाभिहित . स्थापिभगवतोवासुदेवखादिनारूपांतरेणव्यंग्यतयायथाश्रुतेबाधकाभावादितिभावः।