________________
कुवलयानंदः वक्तुमर्हनतुविशेषणसामर्थ्यलभ्यवासुदेवखमादायेति तदयुक्तं राहुशिरश्छेदकारिख स्यवाच्यसिद्धचंगखेनतेनापिविवक्षितंव्यंग्यं प्रधानभूतंवासुदेवखंतदादायैवतत्कथनौ चित्यात् । राहुस्त्रीकुचनष्फल्यकारिणेहरयेनमइयत्रतुराहुशिरश्छेदकारिखमेवविवक्षि तंव्यंग्यमितियुक्तंतदादायपर्यायोक्तमिति विभावनीयम् । लोक मिति ।यस्याक्षपादस्यां निर्लोकंपश्यति अथचसलोकोयस्यपतंजले शेषावतारस्यांग्रिनपश्यतिउरगखात। ता भ्याअक्षपादपतंजलिभ्यां । अपरिच्छेद्याअनाकलनीया। निवेद्यतामिति । नलंमति दमयंसाउक्तिः । तवअल्पदयंमनःकर्तृशिरीषकलिकामृदुखाभिमानमपनयंतौइमौपादौ कियहूरपर्यंतंप्रयासेनिधातुमिच्छति । इंतखेदे। एतभिवेद्यतांकथ्यतामित्यर्थः ॥
यथावा ॥ देववंदेजलधिशरधिंदेवतासार्वभौमव्यासप्रष्ठाभु वनविदितायस्यवाहाधिवाहाः॥भूषापेटीभुवनमधरंपुष्करपु पवाटीशाटीपालाःशतमखमुखाश्चंदनद्रुर्मनोभूः ॥ अत्रय स्यवेदावाहाभुजंगमाभूषणानीत्यादितद्वाक्यार्थव्यवस्थितौवे दत्वाद्याकारणावगम्याएववेदादयोव्यासप्रमुखविनेयत्वाद्या कारेणाभिहिताः परंतुदेवतासार्वभौमत्वस्फुटीकरणायविशे षणविक्षेष्यभावव्यत्यासेनप्रतिपादिताः । अत्रालंकारसर्व स्वकतापिपर्यायोक्तस्यसंप्रदायागतमिदमेवलक्षणमंगीकृतंग म्यस्यापिरंग्यंतरेणाभिधानंपर्यायोक्तमिति। 'चक्राभिघातप्र सभाज्ञयैवचकारयोराहुवधूजनस्य ॥ आलिंगनोहामविला सवंध्यरतोत्सवंचुंबनमात्रशेष'इतिप्राचीनंतदुदाहरणंत्वन्य थायोजितं । राहुवधूगतेनविशिष्टेनरतोत्सवेनराहुशिरश्छेदः
कारणरूपोगम्यतइति ॥देवमिति । देवतासार्वभौमसकलदेवत्ताऽधीश्वरदेववंदे । कीदृशं जलधिरेवशर विस्तूणंयस्यतथाभूतंत्रिपुरसंहारेशरीरकृतस्यविष्णोविश्रांतिस्थानखात् । तथाभुवनेषु विदिताःख्याताःव्यासःप्रष्ठोऽरयोयेषांतेव्यासप्रमुखावसिष्ठाद्यायस्यवाहानांवाहनानां वेदानामधिवाहावाहनाधिकृताभवंति । पुरोऽगाग्रेसरप्रष्ठाऽग्रतःसरपुरःसराइसम रः। एवमधरंभुवनंपातालंभूषणपेटिका सर्पभूषणखात् । पुष्करमाकाशंपुष्पवाटि का पुष्पस्थानीयचंद्रोद्माधारखात् । शतमखइंद्रस्तत्प्रमुखाअम्यादयोदिक्पाला शाटीपालनाधिकृताः दिगंबरखेनदिशामेवशाटीरूपसात् । मनोभूश्चंदनतरुः चं