________________
चंद्रिकासमेतः पतितजलवत्सलीयते तापातिशयाच्छोषप्राप्नोतीयर्थः।उदाहरणदयेपिकार्यनिबंधनवं व्यक्तं नतत्रायमिति । द्वयोरपिवाच्यखादितिभावः। अयमित्युपलक्षणम् अप्रस्तुत शंसापिनेतिबोध्यं । किंकृतस्तर्हितत्रचमत्कारोऽतआह किंखिति । परीति । रत्नाव त्यांस्वविरहातुरायाःसागरिकायाःशयनमुपगतस्पराज्ञइयमुक्तिः। इदं बिसिनीपत्ररचि संशयनंकशांग्याःसंतापंवदत्यनुमापयति । किंभूतं पीनस्तनजघनसंगादुभयतऊर्ध्वा धोभागयोःपरिम्लानं । तनो कुशस्यमध्यस्यपरिमिलनसंघर्षमप्राप्यअंतर्मध्यभागेहरि तवर्ण । एवंप्रकर्षणशिथिलयोर्भुजयोराक्षेपैश्चलनैश्चव्यस्तोविषमीकृतोन्यासोरचनाय स्यताहशमिति ॥ ६६ ॥ इसलंकारचंद्रिकायांप्रस्तुतांकुरप्रकरणम् ॥
पर्यायोक्तंतुगम्यस्यवचोभंग्यंतराश्रयं ॥ नम
स्तस्मैरुतौयेनमुधाराहुवधूकुचौ ॥ ६७ ॥ यदेवगम्यविवक्षितंतस्यैवांग्यंतरेणविवक्षितरूपादपिचारुत रेणकेनचिद्रूपांतरेणाभिधानंपर्यायोक्तं । उत्तरार्द्धमुदाहरणं । अत्रभगवान्वासुदेवःस्वासाधारणरूपेणगम्योराहुवधुकुचवैय र्थ्यकारकत्वेनरूपांतरेणसएवाभिहितः ॥लोकंपश्यतियस्यां निःसयस्यांधिंनपश्यति।ताभ्यामप्यपरिच्छेद्याविद्याविश्वगुरो स्तव॥अत्रगौतमःपतंजलिश्चस्वासाधारणरूपाभ्यांगम्यौरूपा तराम्यामभिहितौ । यथावा ॥निवेद्यताहंतसमापयंतौशिरी षकोशम्रदिमाभिमानम् । पादौकियङ्करमिमौप्रयासेनिधित्स तेतुच्छदयंमनस्ते॥अत्रकियडूरंजिगमिषेतिगम्यएवार्थोरूपां
तरेणाभिहितः ॥'ननु प्रस्तुतकार्याभिधानमुखनकारणस्यगम्यत्वमपिप्रस्तुतांकुरविषयश्चेत्किर्ताहपर्या योक्तमित्याकांक्षायामाह पर्यायोक्तमिति । वचःप्रतिपादनं भंग्यंतराश्रयंभंग्यंतरम कारकं । लक्षणंपरिष्कुरुते यदेवेति। तथाचविवक्षितस्वप्रकारातिरिक्तनचारुतरण रूपेणव्यंग्यस्याभिधानंपर्यायोक्तमितिलक्षणं । पर्यायेणभंग्यंतरेणोक्तमभिहितंव्यंग्य योतिव्युत्पत्तेः। लक्षणेस्वपदं व्यंग्यपरं।नचव्यंग्यस्यैववाच्यखनिष्फलंविरुद्धंचेतिवा च्यं प्रकारभेदात् । तदुक्तं 'यदेवोच्यतेतदेवव्यंग्यंयथातुव्यंग्यं नतथोच्यत' इति। चा रुतरेणेतिविशेषणात् । नमोराहुशिरश्छेदकारिणेदुःखहारिणेइसत्रनपर्यायोक्तप्रसंगः स्वासाधारणरूपेणवासुदेवखेन। यत्तुराहुशिरश्छेदकारिखरूपव्यंग्यमादायैवपर्यायोक्तं