SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः . दैवीकृतमिवनवीनार्ककिरणं ॥ तनोतुक्षेमंनस्तववदनसौं दर्यलहरीपरीवाहःस्रोतःसरणिरिवसीमंतसरणिः ॥ अत्रवर्ण नीयत्वेनप्रस्तुतायाःसीमंतसरणेवदनसौंदर्यपरीवाहत्वोत्प्रेक्ष णनपरिपूर्णतटाकवत्परीवाहकारणीभूतास्वस्थानेअमान्तीव दनसौंदर्यसमृद्धिःप्रतीयते । सापिवर्णनीयत्वेनप्रस्तुतैव ॥रात्रिरिति । हेविलोचनेशिवाकल्याणरूपाकाचनानिर्वचनीयमभावारात्रिः । शि शिवरात्रिरिसर्थः । संनिधत्तेसंनिहिताभवसतोयुवांअप्रमत्तेजाग्रतंजाग्रदूपेभवतम् । कुतस्तत्राह । युवयोःसकाशेसमीपेअचिरेणसमानधर्मासदृशःसखाकश्चिद्भविष्यति तृ तायलोचनंभालेभविष्यतीयर्थः । तदेकदेशतयेतिशिवरात्रिमाहात्म्यप्रयुक्तत्वेहेतुः तच्चवर्ण्यखे । तद्वाच्यमुदाहृतकाव्यवाच्यम् । एवंचैकदेश्येकदेशभावसंबंधनिबंधनख मत्रदर्शितम् । वहंतीति । भगवसाःसीमंतवर्णनमिदम् । अथिशिवेतवसीमंतसरणि नःक्षेमंतनोलिसन्वयः । कीदृशी सिंदूरंवहती। किमिव प्रबलानांकेशपाशरूपांध कारदीप्तीनांसमूहबंदीकृतंबालार्ककिरणमिवासरणिःकेव खद्वदनसौंदर्यलहरीणांपरीवा हरूपा स्रोतःससरणिरिवेति।परीवाहोजलनिर्गममार्गः।जलोच्छासाःपरीवाहाइसमरः।। यथावा॥अंगासंगिमृणालकांडमयतेशृंगावलीनांरुचनासामौ क्तिकमिंद्रनीलसरणिश्वासानिलाद्गाहते॥ दत्तेयंहिमवालुका पिकुचयोर्धत्तेक्षणंदीपतांतप्तायःपतितांबुवत्करतलेधाराम्बुसं लीयते अत्रनायिकायाविरहासहत्वातिशयप्रकटनायसंताप वत्कार्याणिमणालमालिन्यादीन्यपिवर्णनीयत्वेनविवक्षिता नीतितन्मुखेनसंतापोवगम्यः । यत्रकार्यमुखेनकारणस्यावग तिरपिश्लोकेनिबद्धानतत्रायमलंकारःकिंत्वनुमानमेवायथा॥ परिम्लानंपीनस्तनजघनसंगादुभयतस्तनोर्मध्यस्यांतःपरिमि लनमप्राप्यहरितं ॥ इदंव्यस्तन्यासंप्रशिथिलभुजाक्षेपवलनैः कशांग्याःसंतापंवदतिनलिनीपत्रशयनं ॥अंगेति । विरहसंतापवर्णनं । अंगसंबद्धंमृणालकांडं गेभ्योविशेषरहितांतत्समां रुचकांतिमयतेप्राप्नोति । तापातिशयेनमलिनीभावात् । नासामौक्तिकंश्वासानि लादत्युष्णादेतोरिंद्रनीलमणे पदवीतत्साम्यंगाहतेमाप्नोति । तथा कुचोदत्तानिहिते यहिमवालुकाकपूरंक्षणंदीपरूपतांधत्ते । एवंकरतलेधारारूपेणसिक्तंजलंतप्तायःपिंड
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy