SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ - चंद्रिकासमेतः अन्येति । श्रृंगन्याम्पमर्दक्षमासुसुमनसांपुष्पाणांसवासुतापवावपमल्लिका याःकलिकासंजातरजस्काभवतिलोलंचपलंमनोविनोदय । लोलमितिक्रियाविशे षणंवा । नवमल्लिकायालताविशेषस्यबालामभिनवामसंजातरजस्कांकलिकामकाले व्यर्थकिमितिकदर्थयसिपीडयसीयन्वयः । रजःपुष्परजः स्त्रीणांरेतश्च । शृण्वतीति । एतद्वचनंशव तिसतीसर्थः । कोशेति । इयंनलिनीकमलिनीकोशद्वंद्वमुकुलयुगलंकादंब स्यहंसस्यचंच्वाक्षतंकृतक्षतंदधातिधत्ते तथेयंचूतस्याम्रस्यलतानूतनंपल्लवंपुंरूपैःकोकि लैरास्वादितंचर्वितंधत्ते इतिदीपिकायावाप्यास्तटेमिथःपरस्परंसखीजनस्यवचआक Wसामस्तुतानायिकाकमलमुकुलाम्रपल्लवव्याजेनैतामदीयस्तनाऽधरक्षतवृत्तांतकथयं तीतिज्ञाखाचैलस्यवस्त्रस्यांतेनमातेनस्तनतटंतिरोदधे बिंबरूपमधरंचपाणिनातिरोध आच्छादितवतीयन्वयः । अन्यापदेशेति । अन्यस्यापदेशोमिषंयत्रतादृशमियर्थः । अप्रस्तुतप्रशंसायांवाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति तत्रा । भिधायामपर्यवसितायांतेनप्रस्तुतार्थव्यक्तिरलंकारः। इहतु वाच्यस्यप्रस्तुतत्वेनतत्राभिधायांपर्यवसितायामर्थसौन्दर्यब लेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति। वस्तुतस्त्वयमप्यलंकारएव ध्वनिरितिव्यवस्थापितंचित्रमीमांसायां । तृतीयोदाहरणस्य त्वलंकारत्वेकस्यापिनविवादः। उक्तंहिध्वनिकता शब्दार्थश क्याक्षिप्तोपिव्यंग्योर्थःकविनापुनः॥ यत्राविष्क्रियतेस्वोक्त्या सान्यैवालंकृति ने 'इति। एतान्यपिसारूप्यनिबंधनान्युदा . हरणानिसंबंधांतरनिबंधनान्यपिकथंचिद्वाच्यव्यंग्ययोःप्रस्तु तत्वनिबंधनेनोदाहरणीयानि । दिमात्रमुदाहीयते ॥तदीयमेवग्रंथदर्शयति । अप्रस्तुतेयादि । व्यवस्थापितमिति । प्रस्तुतखेपिमुख्य तयातात्पर्याभावादत्राप्यभिधापर्यवसानाभावादितिभावः । सान्यैवेति । साअलंक तिर्खने सकाशादन्यैवेत्यर्थः । प्रस्तुतत्वलंभनेनप्रस्तुतत्वमाप्त्या ॥ रात्रिःशिवाकाचनसन्निधत्तेविलोचनेजायतमप्रमत्ते॥ समान धर्मायुवयोःसकाशेसखाभविष्यत्यचिरेणकश्चित् ॥ अत्रशिव सारूप्यमिवतदेकदेशतयातहाच्यंललाटलोचनमपिशिवरात्रिमाहात्म्यप्रयुक्तत्वेनवर्णनीयमितितन्मुखेनकृत्स्नंशिवसारू प्यंगम्यं । यथावा॥ वहंतीसिंदूरंप्रबलकबरीभारतिमिरत्विषां
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy