SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः ध्वजनः सर्वात्ममासेवते नच्छायापिपरोपकारकरिणीमार्ग स्थितस्यापि ॥ इत्यत्रचेतनाचेतनप्रश्नोत्तरवत्तिर्यगामंत्रण स्यात्यंतमसंभावितत्वाभावात् एवंप्रस्तुतेनवाच्यार्थेन भ्रंगो पालंभरूपेणवक्रयाः कुलवध्वाः सौंदर्याभिमानशालिन्याः क्रूर जनपरिवृत्तिदुष्प्रधर्षायांपरवनितायांविट सर्वस्वापहरण संक ल्पदुरासदायांवेश्यायांवा कंटकसंकुलकेत की कल्पायांप्रवर्तमा नंप्रियतमं प्रत्युपालंभोद्योत्यते ॥ - कस्त्वमिति । शाखोटकतरूप्रतिकस्यचित्पथिकस्यप्रश्नोक्तिः । कथयामीत्याद्युत्त रं । वैराग्यादिववदसीतिपुनःप्रश्नः । साधुविदितमितिशाखोटकस्योत्तरं । कस्मादिदं वैराग्यमिति पुनः प्रश्नः । कथ्यतइतिपुनरुत्तरंप्रतिज्ञायशाखोटक आह । वामभागे नोपलक्षितोत्रवटो स्तितंपांयोजनः सर्वात्मानास भित्पत्रछायादिभिः सेवते आश्रयति । ममपुनर्मार्गेस्थितस्यापिनच्छायापिपरोपकारसंपादिके तिभूताधारत्वादितिभावः । वा मेनेतिमार्गेतिचश्लिष्टं । अत्यंतमारोपेणापि । परवनितायामितिवेश्यायामितिचविषय समी । तद्विषयइत्यर्थः विटानां सर्वस्वस्याहरणेयः संकल्पस्तेनदुरापैतिवेश्याविशेषणं ॥ यथावा ॥ अन्यासुतावदुपमर्द सहा सुभ्रंग लोलं विनोदयमनः सुमनोलतासु ॥ बालामजातरजसंकलिकामकालेव्यर्थ कदर्थ • यसिकिंनवमल्लिकायाः ॥ अत्राप्युद्यानमध्येचरं तं भृंगंप्रत्युपा लंभइतिवाच्यार्थस्यापिप्रस्तुतत्वं । इदं च प्रौढांगनासुसतीषुबा लिकांरत ये क्लेशयतिकामिनिशृण्वतिकस्याश्विद्विदग्धायावच नमितितंप्रत्युपालंभोद्योत्यते । यथावा ॥ कोशद्वंद्वमियंदधा तिनलिनी कादम्बचं चूक्षतंधत्तं चूतलतानवं किसलयं पुंस्कोकि लास्वादितं ॥ इत्याकर्ण्य मिथः सखीजनवचः सादीर्घिकाया स्तटेचैलतिनतिरोदधेस्तनतटंबिंबाधरंपाणिना ॥ अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेनदीर्घिकायास्तटइत्यनेनचवाच्या र्थस्य प्रस्तुत त्वंस्पष्टम् । प्रस्तुतांतरद्योतनंचोत्तरार्धेस्वयमेवक विनाविष्कृतम् । अत्रायोदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः ॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy