SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः तेनाशिताइतिष्टष्टेतद्वधानंतरभाविजलधिनर्मदाप्रश्नोत्तररूपं कार्यमभिहितमित्यत्रैवकार्यनिबंधनापि पूर्वस्यांप्रश्नःशाब्दो स्यामार्थइतिभेदः ॥६५॥ एवमिति । हृतसारमित्युदाहरणेचंद्रवदने उपमानोपमेयपदार्थावाश्रियचंद्रसारां शहरणस्यसताकविप्रौढोक्तिकल्पितंकारणवम् । एवमन्येष्वपिद्रष्टव्यम् । कालिंदी ति । नर्मदायाःसमुद्रस्यचसंवादोयम् । तत्रयमुनाभ्रांत्यासमुद्रेणकालिंदीत्युक्तेकोपा त्साकूतंनर्मदायाउत्तरं हेकुंभोद्भवागस्यमुनेब्रूहीति । ततः पुनःसमुद्रस्यप्रतिवचनम् । अहंजलधिर्भवामि ममशत्रोनमिकस्माद्धतोगृहण्हासीति । सापुनराह नर्मदाहमियादि। ततः समुद्रःपुनराह तर्हिकुतोमालिन्यमनुभवमीति। सापुनराह मिलत्कज्जलैर्मालवदेशां गनानांनेत्राश्रुभिरिति । ततःकिमासांजातमितिसमुद्रस्यप्रश्नः । कुंतलदेशाधिपाकु पितइतिनर्मदायाउत्तरम् ॥ ६५ ॥ इत्यलंकारचंद्रिकायामप्रस्तुतप्रशंसाप्रकरणम् ॥ प्रस्तुतेनप्रस्तुतस्यद्योतनेप्रस्तुतांकुरः ॥ किं शृंगसत्यांमालत्यांकेतक्याकंटकेद्धया ॥६६॥ यत्रप्रस्तुतेनवर्ण्यमानेनाभिमतमन्यत्प्रस्तुतंद्योत्यते तत्रप्रस्तु तांकुरालंकारः। उत्तरार्द्धमुदाहरणं । इहप्रियतमेनसाकमुखा नेविहरंतीकाचिद्रूगंप्रत्येवाहेतिवाच्यार्थस्यप्रस्तुतत्वानचाना मंत्रणीयामंत्रणेनवाच्यासंभवादप्रस्तुतमेववाच्यमिहस्वरूप प्रस्तुतावगतयेनिर्दिष्टमितिवाव्यं । मौग्ध्यादिना,गादाव प्यामंत्रणस्यलोकेदर्शनात् ।। प्रस्तुतेनेति । प्रधानभूतप्रस्तुतांतराभिव्यंजकंप्रस्तुतवर्णनंप्रस्तुतांकुरालंकारः । प्र स्तुतस्याभिव्यंजकखादंकुरइवांकुरइतिव्युत्पत्तेः । किमिति । हेभ्रमरमालत्याविद्यमा नायांकंटकेद्धयाकण्टकव्याप्तयाकेतक्याप्रियोजनमितिप्रस्तुतेनभ्रमरवृत्तांतेनमयिम नोहारिण्यांससांकिमुद्वेगकारिण्यापरवनितयेतिनायकत्तान्तःप्राधान्येनप्रस्तुतोऽभि व्यज्यते । कथमिह गवृत्तांतस्यप्रस्तुतखंतत्राह । इहेति। तथाच गसंबोध्यकलात्तद तातोपिप्रस्तुतइतिभावः। अनामंत्रणीयामंत्रणेनसंबोध्यखायोग्यसंबोधनेन । वाच्यासं भवागसंबोध्यकवाच्यार्थासंभवात् ॥ यथा॥ कस्त्वंभोःकथयामिदैवहतकमांविद्धिशाखोटकवैराग्या दिववक्षिसाधुविदितंकस्मादिदंकथ्यते ॥ वामेनात्रवटस्तम
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy