________________
कुवलयानंदः स्मितस्यनिःश्वासमंदमरुतानिबुसीकतस्य । एतेकडंकरचया इवविप्रकीर्णाजैवातृकस्यकिरणाजगतिभ्रमंति। अत्रह्यप्रस्तु तानांचंद्रकिरणानाम्भगवन्मंदस्मितरूपदिव्यौषधधान्यविशे पकडंकरचयत्वोत्प्रेक्षणेनभगवन्मन्दस्मितस्य तत्सारतारूपः कोप्युत्कर्षःप्रतीयते । नचधान्यकडंकरचययोःकार्यकारणभा वादिसंबंधोस्ति । अतःसहोत्पत्त्यादिकमपि संबंधांतरमाश्रय
णीयमेव ॥ननु कार्यरूपेणाप्रस्तुतेनार्थेनयत्रप्रस्तुतंतत्कारणमवगम्यते साकार्यनिबंधनाऽप्रस्तुत प्रशंसोच्यते । नचोदाहतेषुत्तत्संभवः । मालतीकठोरत्वादेरप्रस्तुतस्यार्थस्याकार्यताया स्वयैवदर्शितवात् । एवंप्रस्तुतस्यकाभिनीगतिनिष्ठसौंदर्यातिशयादनिरीक्षणस्यैवका रणवेनस्वरूपतस्तस्याकारणखादिसतआह अर्थस्येति । अयमाशयः । अर्थस्याप्र स्तुतखेसुतरांतद्धद्धेरप्रस्तुतलात्कार्यवाचनतावदप्रस्तुतकार्यवांशासंभवः । अर्थवस्यप्र योजनाभावेनलक्षणेऽनिवेशादव्यावर्तकखाच । नापिप्रस्तुतस्यकारणखांशस्यासंभवः। स्वरूपतस्तस्याहेतुलेपिज्ञातस्यहेतुलादिति । ननु गतिसौंदर्यादेर्शानमेवहेतुर्ननुज्ञायमानं गतिसौंदर्यादि । तदभावेपिज्ञानमात्रात्कार्योत्पत्तेरियस्वरसादाह वस्तुतस्विति । तदतिरेके तस्याःप्राचीनोदाहृताप्रस्तुतप्रशंसायाअतिरेकेप्रकारपंचकाधिक्ये । तापे ति । हेहरेतवनिःश्वासरूपमंदमारुतेननिबुसीकृतस्यबुसरहितीकृतस्यस्मितरूपस्याऽऽ ध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाःकडंकरचयाबुससमूहाइवैतेजैवातकस्यचं द्रस्यकिरणाजगतिभ्रमंतीसन्वयः । तत्सारतारूपः किरणसारतारूपः ॥
एवमुपमानोपमेयावाश्रित्यतत्रकविकल्पितकार्यकारणभाव निबंधनेअप्रस्तुतप्रशंसेदर्शितेततोन्यत्रापिदृश्यते।यथा॥का लिंदिब्रूहिकुंभोद्भवजलधिरहन्नामगृह्णासिकस्माच्छनोर्मेनर्म दाहंत्वमपिवदसिमेनामकस्मात्सपन्याः ॥ मालिन्यंतर्हिक स्मादनुभवसिमिलत्कजलैर्मालवीनांनेत्रांभाभिःकिमासांस मजनिकुपितःकुंतलक्षोणिपालः॥ अत्रकिमासांसमजनीति मालवीनान्तथारोदनस्यनिमित्तेप्टष्टे तत्प्रियमरणरूपनिमित्त मनाख्यायकुपितःकुन्तलक्षोणिपालइतितत्कारणमभिहित मितिकारणनिबंधना।मालवान्प्रतिप्रस्थितेनकुंतलेश्वरेणकिं