________________
चंद्रिकासमेतः नाथेति । हेनाथविणो खच्चरणनखप्रक्षालनजलेगंगारूपेलग्नाः तेषांनखानांकां तिलेशकणिका समुद्रप्राप्ताः ताएवचकणिकास्तस्यजलधेर्मथनेनसांद्रतांपाप्तानूनंस मुद्रसंबंधिनवनीतस्यचंद्रस्यपदंप्राप्ताः । चंद्ररूपेणपरिणताइत्यर्थः । तयातहारेण तदि सनंतरहेतुरितिशेषः । तद्धेतुनखकांत्युत्कर्षइयर्थः । अस्याश्चेदिति । अस्याःका मिन्यागतिसौकुमार्यदृष्टंचे दिसध्याहारेणान्वयः । एवंसंल्लापोभाषणंयदिश्रुतस्तदापर भृतैःकोकिलैर्वाचंयच्छतीतितथातस्यभावोमौनमेवव्रतंसाध्यतां । अकठोरतामार्दवंय दिदृश्यतेतदासाप्रसिद्धामालतीदृषत्मायैवपाषाणतुल्यैवलक्ष्यतइति । कांतिदृष्टाचेत्त दाकमलालक्ष्मी काषायंवस्त्रमालंबतामाश्रयतु । किमत्रबहुनोक्तेनेसन्वयः । गसादिषु गतिसौंदर्यादिषु संभाव्यमानान्युत्प्रेक्षमाणानि ॥
एतानिचपूर्वोदाहरणइवनवस्तुकार्याणि किंतुतन्निरीक्षणका र्याणिलजातिरश्चायदिचेतसिस्यादसंशयंपर्वतराजपुत्र्यात केशपाशंप्रसमीक्ष्यकुर्युलिप्रियत्वंशिथिलंचमर्यः' इत्युदाहर णांतरेतथैवस्पष्टीअंगानामकठोरतेतितृतीयपादेतुवर्णनीयांग सौकुमा-तिशयनिरीक्षणकार्यत्वमपिनाक्षेप्यमालतीक ठोरत्वेविवक्षितं। प्रतिप्रयोगिविशेषापेक्षकठोरत्वस्यतदकार्य त्वात्किंतुतबुद्धेरेव । इदमपित्वदंगमार्दवेदृष्टइत्याद्युदाहरणां
तरेतथैवस्पष्टम् ॥पूर्वोदाहरणाद्वैलक्षण्यमाह । एतानीति । कार्याणीयर्थः । लज्जेति । तिरश्चांपश्चा दीनांचेतसियदिलज्जास्यात्तदाचमर्योगोमृगा पर्वतराजपुत्र्यास्तंतथारमणीयंकेशपाशं प्रसमीक्ष्य वाला केशाःप्रियायासांतास्तथातत्त्वंशिथिलंकुर्युरियन्वयः । तथैवनिरी क्षणकार्यखमेव । अर्याक्षेप्येति । दृषत्पायवरूपाक्षिप्लेयर्थः । इदमप्यप्रस्तुतबुद्धेः कार्यवमपि । अपिनाप्रस्तुतबुद्धे कारणवंप्रागुक्तंसमुच्चीयते। 'खदंगमाईवेदृष्टेकस्यचि तेनभासते॥ मालतीशशभृल्लेखाकदलीनांकठोरता इतितुल्ययोगितायांप्रागुदाहृतं॥
अर्थस्यकार्यत्वइवबुद्धःकार्यत्वेपिकार्यनिबन्धनत्वंनहीयतइ ति । एतादृशान्यपिकार्यनिबंधनाप्रस्तुतप्रशंसायामुदाहृता निप्राचीनैः । वस्तुतस्तुतदतिरेकेपिनदोषः। नह्यप्रस्तुतप्रशं सायांप्रस्तुताप्रस्तुतयोःपंचविधएवसंबधईतिनियंतुंशक्यते। संबंधांतरेष्वपितदर्शनात् । यथा ॥ तापत्रयौषधवरस्यतव