SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः राणिचंद्र सादृश्यगंधस्यास्पदानीतिभगवन्मुखस्येतरमुखेभ्यो व्यतिरेकोपिव्यंजितः । ततश्चतस्मिन्नेव सर्वेषां स्वस्वयावल्लाव ण्यविन्यसनोत्प्रेक्षणेन प्राग्वर्णितः प्रस्ततोर्थः स्पष्टमेवप्रतीयते यद्यपि श्रुतौसूर्यमंडलप्रात्यनन्तरभाविविरजानदीक्रमणान न्तरमेवसुहृत्सु कृतसंक्रमणं श्रूयते तथापिशारीरकशास्त्रेतस्या र्थवशात्प्राग्भावःस्थापित इतितदनुसारेणविन्यस्यमिहिरम्प्र तियांतीत्युक्तम् ॥ रः सएवशा मंत्र लिंगादिति । नवोनवोभवतिजायमानइत्यादिमंत्रसामर्थ्यादित्यर्थः । मंत्रस्यमानांत रसिद्धार्थानुवादकत्वादाह वृद्धीति । श्रुतीति तत्सुकृतदुष्कृते विधुनुते तस्यभियाज्ञातयः सुकृतमुपयातअप्रियादुष्कृत मितिकौषीतकी श्रुतिः । सयत्वत्क्षिप्येन्मनस्तावदादित्यंग च्छतीतिसवायुमागच्छतिसतत्र विजिहितेययथारथचक्रस्य स्वते नस ऊर्ध्वमाक्रमतेसआ दित्यमागच्छतीति श्रुतौ सआदित्यमागच्छतीत्यनंतरंस आगच्छतिविरजांनदींतांम नसैवात्येतितत्सुकृतदुष्कृते विधुनुतइतिश्रुतौ । शारीरकेति । शरीरेभवः शारीरः स रीरक आत्मातत्प्रतिपाद केत्यर्थः । अर्थवशात्प्रयोजनवशात् । पूर्वपापादिसागाभावेऽ चिरादिमार्गप्राप्तिपूर्वक ब्रह्मप्राप्तेरसंभवेनपाठक्रमस्याऽर्थक्रमेण बाधादितिभावः । स्था पितइति । सांपरायेतर्तव्याभावात्तथाह्यन्यइतितार्तीयाधिकरणे सिद्धांतितइत्यर्थः ॥ - कार्य निबंधनायथा ॥ नाथत्वदंघ्रिन खधावनतोयलग्नास्तत्कांति लेशकणिका जलाधिंप्रविष्टाः ॥ ताएवतस्य मथनेनघनीभवंत्यो नूनं समुद्रनवनीतपदं प्रपन्नाः॥अत्रभगवत्पादांबुजक्षालन रूपा यदिव्य सरित्यक्तकरसादिवलग्ग्रानांतयासह समुद्रंप्रविष्टानां तन्नखकांतिलेशकणिकानां परिणामतया संभाव्यमाने समुद्रन वनीतपदवाच्येन चन्द्रेणकार्येण तन्नख कांत्युत्कर्षः प्रतीयते । य थावा ॥ अस्याश्वेद्गतिसौकुमार्यमधुनाहंसस्य गर्वैरलं संलापो यदिधार्यतां परभृतैर्वाचंयमत्वव्रतं ॥ अंगानामकठोरतायदिह पत्प्रायैव सामालती कान्तिश्चेत्कमला किमत्रबहुना काषायमा लंबतां ॥ अत्रनायिकागतिसौकुमार्यादिषुवर्णनीयत्वेन प्रस्तु तेषुहंसादिगत गर्वशांत्यादिरूपाण्यौचित्येनसंभाव्यमानानि कार्याण्यभिहितानि ॥ - ८६
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy