Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः तंयत्कैतववचनंतत्परिहारेणोपलक्षितेइतिपूर्ववदर्थः । अत्राहुःसंदेशहारिषुतभिषधस्य बाधात्संदेशहारिपदेनकैतववचनप्रयोक्तृत्वविशिष्टलक्ष्यते । तनिषेधेनचसयवादिवरू पोविशेषोव्यज्यतइत्ययमेवनिषेधेनविशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादिविशेषो निषेधेनकेवलेनाक्षेप्नुशक्यते । तस्यजगत्कुटुंबिनइत्युत्तरार्धगम्यत्वात् । एवंस्थितेकथमु च्यतेतवनकश्चिदपीत्यादीति।तत्रोच्यते। नवयमितिनिषेधाभावेकेवलादुत्तरार्धान्नोक्त विशेषावगतिःस्यात् । संधिकालोचितकैतववचनखेनैवसंभाव्यमानखात् । अपितुतत्का लीनसंध्यभिप्रायमात्रावगमः । निषेधेनतुतत्परिहारेयुक्तउक्तविशेषावगमइसनुभवसा क्षिकमेतत् । सयवादिबादिकंतूक्तविशेषेव्यंजनीयेद्वारभूतंनतुतदेवविशेषरूपमचमत्का रिखात् । अतएवनाहंदूतीसत्रवस्तुवादिखादिर्विशेषोव्यज्यतइत्यलंकारसर्वस्वकारः। व स्तुवादिलमादिरिभूतंयस्यतादृशोविशेषइतितदर्थइति एतेननाहंदूतीतिपूर्वोदाहरणम पिव्याख्यातम् ॥ ७ ॥ . आक्षेपोन्योविधौव्यक्तनिषेधेचतिरोहिते ॥ ग
च्छगच्छसिचेत्कांततत्रैवस्याजनिर्मम ॥७॥ अत्रगच्छेतिविधिय॑क्तः मागाइतिनिषेधस्तिरोहितः कांतो हेश्यदेशेनिजजन्मप्रार्थनयात्ममरणसंसूचनेनगर्भीकतः। य थावा ॥ नचिरंममतापायतवयात्राभविष्यति ॥ यदियास्य सियातव्यमलमाशंकयापिते ॥अत्रापिनचिरंममतापायोति स्वमरणसंसूचनेनगमननिषेधोगीकृतः॥७४ ॥ अस्यैवप्रभेदांतरमाह आक्षेपोन्यइति । प्रार्थनयामरणसूचनद्वारेणभितोव्यंग्यत्वे नांतर्भावितः । एतच्चतिरोहितइत्यस्यार्थकथनंतदेवमपन्हुतिभिन्नखेसतिचमत्कारका रिनिषेधवंसामान्यलक्षणंबोध्यं ॥७४॥ इत्यलंकारचंद्रिकायामाक्षेपालंकारप्रकरणम् ॥
आभासत्वेविरोधस्यविरोधाभासइष्यते ॥ वि
नापितन्विहारेणवक्षोजौतवहारिणौ ॥ ७५ ॥ अत्रहाररहितावपिहारिणौहृद्यावितिश्लेषमूलकोविरोधाभा सः । यथावा ॥ प्रतीपभूपैरिवकिंततोभियाविरुद्धधमैरपिभे ततोज्झिता ॥ अमित्रजिन्मित्रजिदोजसासयद्विचारहक्चा रहगप्यवर्तत ॥ अत्रविरोधसमाधानोत्प्रेक्षाशिरस्कोविरोधा भासइतिपूर्वस्माद्भेदः ॥७५॥ . .

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202