Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
७८
कुवलयानंदः । विच्छित्तिसामान्यतुपर्युदस्तदोषाभावेनाप्युपपन्नम्। आपत्कालपर्युदस्तस्यमृच्छौचही नतादोषस्याभावेनेवतदानीमपिमृच्छौचक रतिशयाधानमितिनालंकारत्वसिद्धिरि सतआह अपिचेति। भस्मोदूलनभद्रमस्तुभवतेरुद्राक्षमालेशुभंहासोपानपरंपरेगिरिसुता कांतालयालंहतिः ॥ आचाराधनतोषितेनविभुनायुष्मत्सपर्यासुखालोकोच्छेदिनिमो क्षनामनिमहामोहेनिलीयामहे' इसादौमोक्षस्यमहामोहवेमुखालोकोच्छेदिलं सुखालो कोच्छेदिनीसेकपदार्थोहेतुरितिकाव्यलिंगमलंकारखेनयथास्वीकृतंनतुनिर्हेतुत्वदोषा भावमात्रतयाविच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहापीतिभावः ॥ ६१ ॥ इसलंका रचंद्रिकायांपरिकरप्रकरणम् ॥
साभिप्रायविशेष्येतुभवत्परिकरांकुरः ॥ चतु
पुरुषार्थानांदातादेवश्चतुर्भुजः ॥ ६२ ॥ अत्रचतुर्भुजइतिविशेष्यपुरुषार्थचतुष्टयदानसामर्थ्याभिषा यगर्भ । यथावा॥ फणींद्रस्तेगुणान्वक्तुंलिखितुंहैहयाधिपः॥ द्रष्टुमाखंडलःशक्तःक्वाहमेषक्कतेगुणाः। फणींद्रइत्यादिविशे ष्यपदानिसहस्रवदनाद्यभिप्रायगर्भाणि ॥६२॥ साभिप्रायइति । अत्रविशेषणपदस्थानेविशेष्येतिप्रक्षिप्यपूर्ववल्लक्षणंबोध्यं । तच्च परिकरेऽतिव्याप्तिवारणार्थ लक्ष्येलक्षणंसंगमयति अत्रेति । यद्यपिदेवांतरव्यावर्तक तयाचतुर्भुजइतिविशेषणंतथापिनृपादिसाधारणदेवपदशक्तेर्विष्णौनियमनेनविशेष्य प्रतीत्यौपयिकतयाविशेष्यपदबमभिमतंबोध्यं । असंदिग्धमुदाहरति । फणींद्रइति । राजानंप्रतिकवेरुक्तिः । तवगुणान्वक्तुंफणींद्रःशेषोऽसमर्थइत्यध्याहार्य । एवमग्रेपि। हैहयाधिपःकार्तवीर्यः । आखंडलइंद्रः। उभयत्रगुणानिसनुषज्यते । एषमर्त्यधर्मः । अहंकतेगुणा केतिक शब्दौमहदंतरंसूचयतः । सहस्रमुखखादीसादिनासहस्रबाहुबसह स्रनयनखयो संग्रहः । अत्रानेकेषांविशेष्यपदानांतत्तदभिप्रायगर्भवविशेषः ॥ ६२ ॥ इतिपरिकरांकुरप्रकरणम् ॥
नानार्थसंश्रयः श्लेषोवर्ध्यावर्योभयाश्रितः॥सर्वदोमाधवः पायात्सयोगंगामदीधरत् ॥६३॥अजेनत्वन्मुखंतुल्यंहार
णाहितसक्तिना॥उच्चरद्भूरिकीलालः शुशुभेवाहिनीपतिः६४ अनेकार्थशब्दविन्यासः श्लेषः सचत्रिविधः प्रकृतानेकविषयः अप्रकृतानेकविषयःप्रकताप्रकतानेकविषयश्च ।सर्वदेत्यादिक

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202