SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७८ कुवलयानंदः । विच्छित्तिसामान्यतुपर्युदस्तदोषाभावेनाप्युपपन्नम्। आपत्कालपर्युदस्तस्यमृच्छौचही नतादोषस्याभावेनेवतदानीमपिमृच्छौचक रतिशयाधानमितिनालंकारत्वसिद्धिरि सतआह अपिचेति। भस्मोदूलनभद्रमस्तुभवतेरुद्राक्षमालेशुभंहासोपानपरंपरेगिरिसुता कांतालयालंहतिः ॥ आचाराधनतोषितेनविभुनायुष्मत्सपर्यासुखालोकोच्छेदिनिमो क्षनामनिमहामोहेनिलीयामहे' इसादौमोक्षस्यमहामोहवेमुखालोकोच्छेदिलं सुखालो कोच्छेदिनीसेकपदार्थोहेतुरितिकाव्यलिंगमलंकारखेनयथास्वीकृतंनतुनिर्हेतुत्वदोषा भावमात्रतयाविच्छित्तिविशेषस्यानुभवसिद्धत्वात्तथेहापीतिभावः ॥ ६१ ॥ इसलंका रचंद्रिकायांपरिकरप्रकरणम् ॥ साभिप्रायविशेष्येतुभवत्परिकरांकुरः ॥ चतु पुरुषार्थानांदातादेवश्चतुर्भुजः ॥ ६२ ॥ अत्रचतुर्भुजइतिविशेष्यपुरुषार्थचतुष्टयदानसामर्थ्याभिषा यगर्भ । यथावा॥ फणींद्रस्तेगुणान्वक्तुंलिखितुंहैहयाधिपः॥ द्रष्टुमाखंडलःशक्तःक्वाहमेषक्कतेगुणाः। फणींद्रइत्यादिविशे ष्यपदानिसहस्रवदनाद्यभिप्रायगर्भाणि ॥६२॥ साभिप्रायइति । अत्रविशेषणपदस्थानेविशेष्येतिप्रक्षिप्यपूर्ववल्लक्षणंबोध्यं । तच्च परिकरेऽतिव्याप्तिवारणार्थ लक्ष्येलक्षणंसंगमयति अत्रेति । यद्यपिदेवांतरव्यावर्तक तयाचतुर्भुजइतिविशेषणंतथापिनृपादिसाधारणदेवपदशक्तेर्विष्णौनियमनेनविशेष्य प्रतीत्यौपयिकतयाविशेष्यपदबमभिमतंबोध्यं । असंदिग्धमुदाहरति । फणींद्रइति । राजानंप्रतिकवेरुक्तिः । तवगुणान्वक्तुंफणींद्रःशेषोऽसमर्थइत्यध्याहार्य । एवमग्रेपि। हैहयाधिपःकार्तवीर्यः । आखंडलइंद्रः। उभयत्रगुणानिसनुषज्यते । एषमर्त्यधर्मः । अहंकतेगुणा केतिक शब्दौमहदंतरंसूचयतः । सहस्रमुखखादीसादिनासहस्रबाहुबसह स्रनयनखयो संग्रहः । अत्रानेकेषांविशेष्यपदानांतत्तदभिप्रायगर्भवविशेषः ॥ ६२ ॥ इतिपरिकरांकुरप्रकरणम् ॥ नानार्थसंश्रयः श्लेषोवर्ध्यावर्योभयाश्रितः॥सर्वदोमाधवः पायात्सयोगंगामदीधरत् ॥६३॥अजेनत्वन्मुखंतुल्यंहार णाहितसक्तिना॥उच्चरद्भूरिकीलालः शुशुभेवाहिनीपतिः६४ अनेकार्थशब्दविन्यासः श्लेषः सचत्रिविधः प्रकृतानेकविषयः अप्रकृतानेकविषयःप्रकताप्रकतानेकविषयश्च ।सर्वदेत्यादिक
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy