Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 89
________________ चंद्रिकासमेतः ८५ कारणनिबंधनायथा ॥ हृतसारमिवेंदुमंडलंदमयंतीवदनाय वेधसा ॥ कृतमध्य बिलंविलोक्यतेघृतगंभीरखनीखनीलिम॥ अत्राप्राकरणिकेंदु मंडलगततयोत्प्रेक्ष्यमाणेनदमयन्तीवदन निर्माणार्थ सारांशहरणेन तत्कार्य रूपंवर्णनीयतया प्रस्तुतंदम यंतीवदन गतलोकोत्तरसौंदर्य प्रतीयते । यथावा ॥ मदीयवर दराजस्तवे | आश्रित्यनूनममृतद्युतयः पदंतेदेहक्षयोपनतदि व्यपदाभिमुख्याः ॥ लावण्य पुण्यनिचयंसुहृदित्वदास्येविन्य स्ययांतिमिहिरंप्रतिमासभिन्नाः ॥ अत्राप्राकरणिकचंद्रकर्तृक तयोत्प्रेक्ष्यमाणेन लावण्यपुण्यनिचयविन्यासेन कारणेन त त्कार्यमनंतकोटिचंद्रलावण्यशालित्वमनन्यमुखसाधारणंभ गवन्मुखे वर्णनीयतया प्रस्तुतंप्रतीयते ॥ - हृतेति । हृतोगंभीरायांखन्यां गर्ते स्वस्याकाशस्यनीलिमायेने तिमंडल विशेषणम् । आ श्रियेति । हेदेवप्रतिमासंभिन्ना अमृतद्युतयश्चंद्रास्ते विष्णोः पदमाकाशमेवपदं चरणमाश्रि त्यदेहस्यक्षयेउपनतंसंपन्नंदिव्यपदस्याभिमुखत्वमेषामेवंभूताः संतस्त्वदास्य रूपे सुहृदिमि त्रे नूनं लावण्यस्वरूपस्य पुण्यस्यनिचयं विन्यस्यमिहिरं सूर्यमतियांतीत्यन्वयः ॥तथाहि । चंद्रस्तावन्मंत्र लिंगाहृद्विक्षयाभ्यामभेदेपिभेदाध्यव सायाद्वाप्रतिमासंभिन्नत्वेनवर्णितस्तेनाऽतीताचंद्राअनंतको टयइतिलब्ध| कालस्यानादित्वात्सर्वेषां चतेषामाकाशसमाश्र यणंश्लेषमहिम्ना भगवच्चरणसमाश्रयत्वेनाध्यवसितां भगवच्चर प्रपन्नानांचदेहक्षयोपस्थितौ परमपदप्राध्याभिमुख्यं तदानी मेवस्व सुहृद्वर्गेस्वकीयसुकृतस्तोमनिवेशनं ततः सूर्यमंडलप्रा प्तिश्वेत्येतत्सर्वश्रुतिसिद्धमिति । तदनुरोधेन तेषांदेहक्षयकाल स्यामावास्यारूपस्योपस्थितौ सूर्यमण्डलप्राप्तेः प्राक्प्रत्यक्षसि द्वं पुण्यत्वेन निरूपितस्यलावण्यस्यप्रहाणंनिमित्तीकृत्य तस्य चन्द्रसादृश्यस्वरूपोपचरिततत्सौहार्दवतिभगवन्मुखेन्यसन मुत्प्रेक्षितं । यद्यपिसुहृद्वहुत्वे तावदल्पपुण्यसंक्रमोभवति तथा प्यत्र सुहृदित्येकवचनेन भगवन्मुखमेव चंद्रस्य सुहृद्भूतंनमुखांत

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202