Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 92
________________ कुवलयानंदः स्मितस्यनिःश्वासमंदमरुतानिबुसीकतस्य । एतेकडंकरचया इवविप्रकीर्णाजैवातृकस्यकिरणाजगतिभ्रमंति। अत्रह्यप्रस्तु तानांचंद्रकिरणानाम्भगवन्मंदस्मितरूपदिव्यौषधधान्यविशे पकडंकरचयत्वोत्प्रेक्षणेनभगवन्मन्दस्मितस्य तत्सारतारूपः कोप्युत्कर्षःप्रतीयते । नचधान्यकडंकरचययोःकार्यकारणभा वादिसंबंधोस्ति । अतःसहोत्पत्त्यादिकमपि संबंधांतरमाश्रय णीयमेव ॥ननु कार्यरूपेणाप्रस्तुतेनार्थेनयत्रप्रस्तुतंतत्कारणमवगम्यते साकार्यनिबंधनाऽप्रस्तुत प्रशंसोच्यते । नचोदाहतेषुत्तत्संभवः । मालतीकठोरत्वादेरप्रस्तुतस्यार्थस्याकार्यताया स्वयैवदर्शितवात् । एवंप्रस्तुतस्यकाभिनीगतिनिष्ठसौंदर्यातिशयादनिरीक्षणस्यैवका रणवेनस्वरूपतस्तस्याकारणखादिसतआह अर्थस्येति । अयमाशयः । अर्थस्याप्र स्तुतखेसुतरांतद्धद्धेरप्रस्तुतलात्कार्यवाचनतावदप्रस्तुतकार्यवांशासंभवः । अर्थवस्यप्र योजनाभावेनलक्षणेऽनिवेशादव्यावर्तकखाच । नापिप्रस्तुतस्यकारणखांशस्यासंभवः। स्वरूपतस्तस्याहेतुलेपिज्ञातस्यहेतुलादिति । ननु गतिसौंदर्यादेर्शानमेवहेतुर्ननुज्ञायमानं गतिसौंदर्यादि । तदभावेपिज्ञानमात्रात्कार्योत्पत्तेरियस्वरसादाह वस्तुतस्विति । तदतिरेके तस्याःप्राचीनोदाहृताप्रस्तुतप्रशंसायाअतिरेकेप्रकारपंचकाधिक्ये । तापे ति । हेहरेतवनिःश्वासरूपमंदमारुतेननिबुसीकृतस्यबुसरहितीकृतस्यस्मितरूपस्याऽऽ ध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाःकडंकरचयाबुससमूहाइवैतेजैवातकस्यचं द्रस्यकिरणाजगतिभ्रमंतीसन्वयः । तत्सारतारूपः किरणसारतारूपः ॥ एवमुपमानोपमेयावाश्रित्यतत्रकविकल्पितकार्यकारणभाव निबंधनेअप्रस्तुतप्रशंसेदर्शितेततोन्यत्रापिदृश्यते।यथा॥का लिंदिब्रूहिकुंभोद्भवजलधिरहन्नामगृह्णासिकस्माच्छनोर्मेनर्म दाहंत्वमपिवदसिमेनामकस्मात्सपन्याः ॥ मालिन्यंतर्हिक स्मादनुभवसिमिलत्कजलैर्मालवीनांनेत्रांभाभिःकिमासांस मजनिकुपितःकुंतलक्षोणिपालः॥ अत्रकिमासांसमजनीति मालवीनान्तथारोदनस्यनिमित्तेप्टष्टे तत्प्रियमरणरूपनिमित्त मनाख्यायकुपितःकुन्तलक्षोणिपालइतितत्कारणमभिहित मितिकारणनिबंधना।मालवान्प्रतिप्रस्थितेनकुंतलेश्वरेणकिं

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202