SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः यिताहाराबलियत्र तथाखद्यांचंचलाभ्यांकुंडलाभ्यांशोभायुक्तंगंडयुगलंयत्र ए वंप्रस्वेदयुक्तंवक्त्रांबुजंयत्र शन्निरंतरंदत्तःकरणप्रहारोयत्र तथाअधिकावासोय प्र तथेति वृत्तांतःविपरीतरतरूपः अत्रापिकंदुकशब्दगतपुल्लिंगेननायकखाभिव्यक्ति र्बोध्या। श्लिष्टानीति श्लेषमूलकाभेदाध्यवसायविषयाणीयर्थः। साधारणानीति श्ले विनवप्रकृताप्रकृतवृत्तांतयोरनुगतानीसर्थः। तथाचलक्षणेसाम्यशब्देनश्लेषकृतंस्वार सिकंचसाम्यविवक्षितमितिभावः । सारूप्यात्सादृश्यात् । यथावा ॥ पुरायत्रस्रोतःपुलिनमधुनातत्रसरिताविपर्यास यातोघनविरलक्षावःक्षितिरुहां ॥ बहोदृष्टंकालादपरमिवम न्येवनमिदनिवेशःौलानांतदिदमितिबुद्धिंद्रढयति॥अत्रवन वर्णनेप्रस्तुतेतत्सारूप्यात्कुटंबिषुधनसंतानादिसमृद्ध्यसमृ दिविपर्यासंप्राप्तस्यतत्समाश्रयस्यग्रामनगरादेर्वृत्तांतःप्रतीय ते। अत्रच प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यब लाद्वाऽप्रस्तुतवृत्तांतस्यप्रत्यायनंतत्प्रस्तुतविशेष्येतत्समारो पार्थ सर्वथैवप्रस्तुतानन्वयिनःकविसंरंभगोचरत्वायोगात्। त तश्वसमासोक्तावप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः । नतु रूपकइवप्रस्तुतेअप्रस्तुतरूपसमारोपोस्ति । मुखंचंद्रइत्यत्र मुखेचंद्रत्वारोपहेतुचंद्रपदसमभिव्याहारवद्रक्तश्रृंबतिचंद्रमा इत्यादिसमासोक्त्युदाहरणेचंद्रादौजारत्वाद्यारोपहेतोस्तहा चकपदसमभिव्याहारस्याभावात् । 'निरीक्ष्यविद्युन्नयनैःप योदोमुखंनिशायामभिसारिकायाः ॥ धारानिपातैःसहकिं नुवांतश्चंद्रोयमित्याततरंररासे' इत्येकदेशविवर्तिरूपकोदाहर णइवप्रस्तुतेअप्रस्तुतरूपसमारोपगमकस्याप्यभावात् । तत्र हिविद्युन्नयनैरित्यत्रनिरीक्षणानुगुण्यादुत्तरपदार्थप्रधानरूपम यूरव्यंसकादिसमासव्यवस्थितादुत्तरपदार्थभूतनयनान्वयानु रोधात् । पयोदेअनुक्तमपिद्रष्टुपुरुषत्वरूपणंगम्यमुपगम्यते ॥पुरेति । उत्तरचरितेसीतासागानन्तरंकदाचिद्वनम्प्रतिगतस्यभगवतोरामचन्द्रस्येयमु तिः। पुरावनवासकालेसरितांनदीनांस्रोतः प्रवाहोपत्रप्रदेशेआसीत्तत्राधुनापुदिन
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy