________________
चंद्रिकासमेतः स्तीतिशेषः । तथाक्षितिरुहातरूणांघनविरलभावोविपर्यासंवैपरीसंयातप्राप्तः । सां द्राणांविरलताविरलानाशाखापल्लवादिद्धयासांद्रताजातेसर्थः । तथाचबहोर्भूयसः कालादनंतरंदृष्टमिदंवनमपरमन्यदिवमन्येपरंतुशैलानांपर्वतानांनिवेशोविन्यासविशेष स्तदेवेदंवनमितिबुद्धिप्रत्यभिज्ञारूपांद्रढयतिदृढीकरोतीसर्थः । तत्सारूप्यादिति।वन सादृश्यादिसर्थः । ग्रामादौकिंवनसादृश्यमियाकांक्षायांतद्गर्भविशेषणमाह । कुटुंबि वित्यादि । कुटुंबिषुकुटुंबिगतोयोधनसमृद्धयसमृद्धयोर्विपर्यासस्तंपाप्तस्येसर्थः। तत्स माश्रयस्यतादृशकुटुंबिसमाश्रयस्य । तथाचसमृद्धय समृद्धिविपर्यासवदाश्रयत्वंसाह श्यमितिभावः। किमस्यसादृश्यस्योत्थापकमितिचेत्धनविरलेतिविपर्यासमितिच । ताभ्यामुक्तसादृश्यगर्भीकरणात् । एलेनैषासादृश्यगर्भविशेषणोपस्थापितसादृश्यमूला समासोक्तिरितिमूलग्रंथानवबोधस्तद्विरोधश्चेतिदूषणमलग्नवेदितव्यम् । अथात्रामस्तु तवृत्तांतस्य विशेषणसाम्यगम्यवाभावादुक्तलक्षस्याव्याप्तिरितिचेन्न । विशेषणसाम्य गम्यसादृश्यगम्यतेपिविशेषणसाम्यगम्यत्त्यानपायात्। प्राधान्यात्तुपरंसारूप्यस्यगमक खोपदर्शनंसारूप्यादितिग्रंथेन । एवमग्रेपिविशेषणसाम्यात्सादृश्याद्वेतिविकल्पोक्ति रपिप्राधान्याभिप्रायैवेतिनिरवा । एवमलंकारंनिरूप्यतद्बोधप्रकारमुपदर्शयितुंभूमि कामारचयति । अत्रचेति । अत्रएषूदाहरणेषु । अप्रस्तुतवृत्तांतस्येति । अप्रकृतजा रादिसंबंधिनश्शुंबनादिव्यवहारस्पेयर्थः । विशेष्येचंद्रादौ । सर्वथाआरोपानारोपान्य तरविधया । प्रस्तुतानन्वयिनःप्रकृतान्वयशून्यस्य । यद्वा सर्वथैवेसस्यक सादिनान्व यःकविसंरंभेतिस्वप्रतीत्युद्देश्यकशब्दसंदर्भरूपकविव्यापारेयर्थः । अप्रस्तुतकृत्तांतस्य चुंबनादेरिवाग्रस्तुतस्यजारादेरपिचंद्रादौसमारोपइतिमतंनिराकरोति। नखिति।अप्रस्तु तरूपेति । अप्रस्तुतस्वरूपेसर्थः। कुतस्तत्राह मुखमियादि।तादात्म्येनचंद्रारोपेतादात्म्य स्यापिसंसर्गविधयाआरोपविषयवात्तस्यचचंद्रखानतिरेकाचंद्रखारोपेत्युक्तिः । नतुम कारतयाचंद्रखारोपउक्तइतिभ्रमितव्यम् । चंद्रइतिशब्देन। चंद्रविशेषणवेनोपस्थितस्य चंद्रखस्यमुखेविशेषणतयाऽरोपासंभवात् । एवंजारखेसत्रापिबोध्यं तद्वाचकेतिजारवा चकेयर्थः। ननुजारादिपदसमभिव्याहाराभावाच्छ्रौतारोपासंभवेप्यार्थोजाराद्यारोपो स्तु । नहितत्रापितादृशसपभिव्याहारोहेतुः रूपकध्वनेरुच्छेदापत्तेरिसाशंक्याहानिरी क्ष्येति । पयोदोमेघोविद्युत्स्वरूपैर्नयनैर्निशायामभिसारिकायामुखंवीक्ष्यधारानिपा तैःसहवांतःकिंवयंचंद्रइतिमखाआर्ततरंयथास्यात्तथाररासेआक्रंदनंकृतवानियर्थः । उदाहरणइवेतिव्यतिरेकदृष्टांतः । अत्रयथागमकमस्तितादृशस्यसमासोत्त्युदाहरणे भावादिसर्थः । तथाचार्थारोपोप्यनाशंक्यइतिभावः। ननु विद्युन्नयनैरिसत्रकिमप्रस्तु तारोपगमकंयदभावात्समासोक्तौतदभावइत्यतोगमकंदर्शयितुमाह तत्रेति । आनुगु