SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः ण्यादानुकूल्यात् । उपमितसमा सस्यपूर्वपदार्थप्रधानतयानयनसदृश विद्युत्करणकत्व स्यनिरीक्षणेसंभवात्प्रतिकूलवमितिभावः । अनुक्तमप्य श्रौतमपि । रूपणमारोपः ।नचेह तथा निरीक्षणवत्त्वय्यागते किमितिवेपतएषासिंधुरिति श्लोके सेतुकत्वादिवञ्चाप्रस्तुतासाधारण वृत्तांत उपात्तोऽस्ति 1 नाऽपिश्लिष्टसाधारणादिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुत वृत्तांतयोरप्रस्तुतवृत्तांतस्यविद्युन्नयन वत्प्राधान्यमस्ति । येन तदनुरोधात्त्वंसे तुमंथकदित्यत्रेव प्रस्तुते नुक्तमप्यप्रस्तुतरूपस मारोपमभ्युपगच्छेम तस्माद्विशेषणसमर्पिता प्रस्तुतव्यवहार समारोपमात्रमिहचारुताहेतुः । यद्यपि प्रस्तुता प्रस्तुतवृत्तांत योरिहश्लिष्टसाधारण विशेषणसमर्पित योर्भिन्नपदोपात्तविशे पणयोरिव विशेष्येणैवसाक्षादन्वयादस्तिसमप्राधान्यम् त 1 ७२ थाप्यप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुतेऽप्रस्तुतरूपसमारो पोंगी कार्यः । तथाहि । यथाप्रस्तुतविशेष्येऽप्रस्तुतवृत्तांतस्या न्वयायोग्यता तथैवाप्रस्तुतेपिजारादौ नास्तिप्रस्तुतवृत्तांतस्या न्वययोग्यता । एवंच समप्रधानयोः प्रस्तुता प्रस्तुतवृत्तांतयो रन्यतरस्यावश्यमारोपेभ्युपगन्तव्ये श्रुतएव प्रस्तुतेऽप्रस्तुतस्या रोपश्चारुताहेतुरितियुक्तम् । नन्वेवंसतिविशेषणसाम्यादप्र स्तुतस्यगम्यत्वंसमासोक्तिः । 'विशेषणानांसाम्येनयत्रप्रस्तु तवर्तिनां ॥ अप्रस्तुतस्य गम्यत्वंसासमासोक्तिरिष्यते ' इ त्यादीनि प्राचीनानांसमासोक्तिलक्षणानिन संगच्छेरन् । प्रस्तु तेश्लिष्टसाधारणादिविशेषणसमर्पितानुरागपूर्वकवदनचुम्ब नाद्यप्रस्तुतवृत्तांत समारोपमात्रस्यचारुताहेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्यंजनानपेक्षणादि तिचेदुच्यते ॥ - नचेति । इहसमासोत्तयुदाहरणे । तथानिरीक्षणवन्नयनकरणक निरीक्षणवत्से तुकत्वादीयादिनामंथनकारित्वपरिग्रहः । नन्विहापिपरनायिका मुख चुंबन रूपस्या प्रस्तुतवृत्तांतस्याप्रस्तुतासाधारण धर्मवाद प्रस्तुतारोपगमकत्वस्यादित्याशंक्य परिहरति
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy